This page has not been fully proofread.

१२ ]
 
महाकविचाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १ व्याख्या
 
धूमः पुंसां भव्यवस्तुनाशाय चायं प्रयतते इति । अत्र वृत्ते "विज्ञेया स्रग्धरा-
इसो मरभनययया वाहवा हैर्यतिश्चेत्" इति स्रग्धराछन्दः । यतिविच्छेद इति
 
गणाश्च ।
 
'आदिमध्यावसानेषु यरता यान्ति लाघवम् ।
भजसा गोरवं यान्ति मनौ गौरवलाघवे ।'
इति प्रापयन्त्येवेत्रोत्प्रेक्षालङ्कारः । तदुक्तम्–
 
'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा ।
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्बुधाः ॥ '
 
'मुप्याद् वोऽहः' इति आशी: । प्राशीर्नामाऽभिलषिते वस्तुनि प्रशंसनम्, यथेति
प्रापयन्त्येवेति इवेनेत्यादिना समासे इव-शब्द-योगे समासंगा वा उपमा । अत्रा-
शोरुत्प्रेक्षे परस्परनिरपेक्षे संसृष्टि प्रयोजयतः । यथा-
1
 
'सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।' इति,
अथानुप्रासोत्प्रेक्षाशीर्वादानां शव्दार्थालङ्काराणां संसृष्टिर्वा तेषामेकस्मिन्वाक्ये
समवेतत्वात् सङ्करोऽपि । तथा चानुप्रासोऽत्राशीविशिष्टं वाक्यं अनुगृह, जाति ।
उत्प्रेक्षा चाशिषं, आशिपोऽङ्गीभावात् उत्प्रेक्षा तदङ्गित्वेन प्रवृत्तेति । तथा
चोक्तम् –
 
'अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः ।'
 
धातु 'मा भांक्षी रिति धैर्यस्य प्रकृति प्रापयन्त्येवेति शान्तिः 1 अथ पुन-
र्माय।त्वयमित्यावेगधैर्ययोः सन्धिः । अथ नानारूपाण्यपि कुर्वाणमसुरं दृष्ट्वा
घृतेरुदयः । अय वृत्यसूयाश्रमाशङ्कोत्सुक्यानां शवलतेति कृत्वा वाक्यार्थस्य प्राधा-
न्यात् रसस्य तु गुणीभूतव्यङ्गत्वेन रसवदूर्जस्विदलङ्कारता । श्रनु चेङ्गितैरवयव-
प्रकृतेति प्रापणाद्यैर्हेननस्य लक्षणत्वात् सूक्ष्मोडलङ्कारः । अनुच, महिपहननलक्षण-
मिष्टमर्थ साक्षादनुक्त्वैव प्रकारान्तरानुसन्धानेन पर्यायोक्तमलङ्कारः । अनुच, महिप-
हननोवकरणे प्रस्तुत भ्रुवादीन् सम्वन्ध्योक्तिरप्रस्तुतेति प्रस्तुतप्रशंसाऽपि । एवं
चाऽत्र्यवेषु प्रस्तुतेषु स्वावयवेषु किमुच्यते, अपि तु तद्व्यपदेशात् सज्जीभवंत्विति,
देवानुपदिशतीति समासोक्तिः, ग्रथाऽवयवानामप्रस्तुतानां मुखेन के पांचित्तदुपदेश-
योग्यानां प्रतिपत्तेर प्रस्तुतप्रयंसेति सन्देहः । प्रत्र च बहूनामलङ्काराणां विरुद्ध-
स्वभावानां एकस्मिन् वाक्ये युगपदवस्थानासम्भवात् । एकतरस्य च परिग्रहे
साघकप्रमाणाभावात् । इतरेषां च पराकरणे बांधकाभावाच्च श्रनिश्चयात्मकः
आपनोपद्यते । तदुकम्-