This page has been fully proofread once and needs a second look.

i
 
पद्याङ्क १ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ११
 
एतावता त्रापि व्युत्क्रमस्य क्रमयोजनं पूर्ववत् । एतावता 'क'क्रों' इति अंकुश बीजं

जातम् । पुनः किकिंविशिष्टा भ्रू:, अर्द्धमात्रारूपा । तदुक्तम्-
-
'अर्द्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।' इति,
 

 
यथा च-
-
'या मात्रा त्रपुषीलतातनुलसत्तत्न्तूस्थितिस्पर्द्धिनी ।' इति,

 
एभिस्त्रिभिर्बीजै: पाशाङ्कुशसम्पुटिता भुवनेश्वरी जातेति । यथा न्यास:- श्र
-आं
ह्रीं क्रों’ इति मनुः सम्पन्नः । कि विशिष्ट क्षीविभ्रमं, अयं शुभावहम् । पुनः किं-
विशिष्टं क्षीर्विभ्रमं, अयं शुभावहम् । पुनः किं-
विशिष्टं
'आस्थायास्यरागं', अस्यन्ते इति अस्याः, भिमुख्येन अस्याः प्रास्याः कामाः

तेषां स्यं मुखं तत्र रागो यस्य स तथा तम् । भक्तेभ्योऽभीष्टकामदमिति यावत् ।

पुन: किंविशिष्ट: 'पाणे' पणनं पाणः, घन्तः, "पण स्तुतीतौ" इति विषये इत्यर्थः ।

'प्राण्येवनायं', अणनं अणः, प्रकृष्टोऽण: प्राणः, प्राणो विद्यते ययोस्तीतौ प्राणिनो
यो
नौ
यौ
अंकाररेकार (अकारेकार) वाच्यौ हरिहरीरौ प्रकृष्टान् शब्दान् कुर्वाणो तोणौ तौ वनमिव

गेहमिव प्रतीति प्राण्येवनायस्तम् । अथ तैर्वनमिव ते अय्यते प्राप्यते, किमुक्तं भवति,

स्तुतिविषये सुष्ठूक्ती हरिह्रोहरौ प्राप्य कृपापरा सती यथा गेहे निवासः क्रियते तथा

तत्र सुखं निवसतीत्यर्थ: । एतत् ह्रीं इति बीज विशेषणम् । कया अवयवान्

प्रकृतितिं प्रापयन्ती 'कलहश्रद्धया', 'कलह समरशोभयोः' इत्यनेकार्थे । शोभा-

वाञ्छ्या यावता क्रमयोजितेषु बीजेषु बीजात्मकं शरीरं शोभाढ्यं भवतीत्यर्थः ।

पुनः किकिंविशिष्ट,टं, क्षीर्विभ्रमं, 'किंत्रिशूलं प्रकिञ्चित्करं त्रिशूलं यत्र स तं तथा ।

त्रिशूलग्रहणं सर्वप्रहरणोपलक्षणार्थं, यत्साध्यमनेन साध्यते तत्सर्वैरपि साधनैर्न-

शक्यत इत्यर्थः । किम्भूता देवी, 'उद्यत्का' उद्यन् क इति श्रात्मप्रकाशो यस्याः सा

तथा । "कः स्यादात्मप्रकाशे " इत्यभिधानकोशे । किम्भूतान् अवयवान्, 'उपकेतून्'

उकार -पकार -वाच्याभ्यां मन्मथपद्मनाभाभ्यां केतुः द्युतिर्येषु । केतुरिति द्युतिनाम-

सुपठितः । एतदुक्तं भवति, कामबीजं क्लीं, हरिबीजं श्रीं, ग्राभ्यां शोभत इति यावत्,

एतावता क्लीं श्रीं इति बीजाभ्यां सम्पुटितं वीबीजत्रयं जप्तव्यमिति केषाञ्चित्

सम्प्रदायः । किम्भूतं अंहः, 'मरुदसुहृत्' सुखेन ह्रियत इति सुहृत्, न सुहृत् .
प्र

सुहृत्, मरुतः देवास्तैरपि तुहर्त्तुं न शक्यत इति यावत् । पुनः किंभूतं, असून् उपलक्ष्य

वर्त्तमानम् । पुनः किंभूतं, 'संहरं' सम्यक् हरणशीलं असूनपीत्यर्थः । संहरमिति

पचाद्यजन्तम् । पुनः किंभूतमंहः, 'नम्' नमतीति नम् । प्रहृह्वत्वे क्विबन्तः । किमुक्
तं
भवति, यत् अंहः सुरैरपि नाशयितुं न शक्यते तत् भगवतीकृपया प्रह्वीभूतं सत्

यातीत्यर्थः । पुनः किंभूतं, 'कलयसि' कलस्य भवस्य नाशाय यसः प्रयत्नो यस्य विद्यते

तत्तथा । "यसु प्रयत्ने" शाकपार्थिवादित्वान् मध्यपदलोपी समासः । यथा मशकार्थो
 
1
 
.
 
}
 
.
 
"