This page has not been fully proofread.

i
 
पद्याङ्क १ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ११
 
एतावता त्रापि व्युत्क्रमस्य क्रमयोजनं पूर्ववत् । एतावता 'क' इति अंकुश बीजं
जातम् । पुनः किविशिष्टा भ्रू: अर्द्धमात्रारूपा । तदुक्तम्-
'अर्द्धमत्रास्थिता नित्या यानुच्चार्या विशेषतः ।' इति,
 
यथा च-
'या मात्रा त्रपुषीलतातनुलसत्तत्तूस्थितिस्पद्वनी ।' इति,
एभिस्त्रिभिबजै: पाशाङ्क शसम्पुटिता भुवनेश्वरी जातेति । यथा न्यास:- श्र
ह्रीं इति मनुः सम्पन्नः । कि विशिष्ट क्षीविभ्रमं, अयं शुभावहम् । पुनः किं-
विशिष्टं 'आस्थास्यरागं', अस्यन्ते इति अस्याः, अभिमुख्येन अस्याः प्रास्याः कामाः
तेषां स्यं मुखं तत्र रागो यस्य स तथा तम् । भक्तभ्योऽभीष्टकामदमिति यावत् ।
पुन: किंविशिष्ट: 'पाणे' पणनं पाणः, घन्तः, "पण स्तुती" इति विषये इत्यर्थः ।
'प्राण्येवनायं', अणनं अणः, प्रकृष्टोऽण: प्राणः, प्राणो विद्यते ययोस्ती प्राणिनो
यो अंकाररेकार (अकारेकार) वाच्यौ हरिहरी प्रकृष्टान् शब्दान् कुर्वाणो तो वनमिव
गेहमिव प्रतीति प्राण्येवनायस्तम् । अथ तैर्वनमिव ते प्राप्यते, किमुक्त भवति,
स्तुतिविषये सुष्ठक्ती हरिह्रो प्राप्य कृपापरा सती यथा गेहे निवासः क्रियते तथा
तत्र सुखं निवसतीत्यर्थ: । एतत् ह्रीं इति बीज विशेषणम् । कया अवयवान्
प्रकृति प्रापयन्ती 'कलहश्रद्धया', 'कलह समरशोभयोः' इत्यनेकार्थे । शोभा-
वाञ्छ्या यावता क्रमयोजितेषु बीजेषु बीजात्मकं शरीरं शोभाढ्य भवतीत्यर्थः ।
पुनः किविशिष्ट, क्षीविभ्रमं, 'किंत्रिशूलं प्रकिञ्चित्करं त्रिशूलं यत्र स तं तथा ।
त्रिशूलग्रहणं सर्वप्रहरणोपलक्षणार्थं यत्साध्यमनेन साध्यते तत्सर्वैरपि साधनैन-
शक्यत इत्यर्थः । किम्भूता देवी, 'उद्यत्का' उद्यन् क इति श्रात्मप्रकाशो यस्याः सा
तथा । "कः स्यादात्मप्रकाशे " इत्यभिधानकोशे । किम्भूतान् अवयवान्, 'उपकेतून्'
उकार पकार वाच्याभ्यां मन्मथपद्मनाभाभ्यां केतुः द्युतिर्येषु । केतुरिति द्युतिनाम-
सुपठितः । एतदुक्त भवति, कामबीजं क्लीं, हरिबीजं श्रीं, ग्राभ्यां शोभत इति यावत्,
एतावता वलीं श्रीं इति बीजाभ्यां सम्पुटितं वीजत्रयं जप्तव्यमिति केषाञ्चित्
सम्प्रदाय । किम्भूतं अंहः, 'मरुदसुहृत्' सुखेन ह्रियत इति सुहृत्, न सुहृत् .
प्रसुहृत्, मरुतः देवास्तैरपि तु न शक्यत इति यावत् । पुनः किंभूतं, असून् उपलक्ष्य
वर्त्तमानम् । पुनः किंभूतं, 'संहरं' सम्यक् हरणशीलं असूनपीत्यर्थः । संहरमिति
पचाद्यजन्तम् । पुनः किंभूतमंहः, 'नम्' नमतीति नम् । प्रहृत्वे क्विबन्तः । किमुक्त
भवति, यत् अंहः सुरैरपि नाशयितुं न शक्यते तत् भगवतीकृपया प्रवीभूतं सत्
यातीत्यर्थः । पुनः किंभूतं, 'कलयसि' कलस्य भवस्य नाशाय यसः प्रयत्नो यस्य विद्यते
तत्तथा । "यसु प्रयत्ने" शाकपार्थिवादित्वान् मध्यपदलोपी समासः । यथा मशकार्थो
 
1
 
.
 
}
 
.
 
"