This page has been fully proofread once and needs a second look.

१०
 
महाकविवाण-विरचितं चण्डीशतकम्
 
'आक्षेपं च समाधानं कृत्वा वादान्तराणि तु
 

वितथीकृत्य या व्याख्या टीकां तामाहुरुत्तमाम् ॥'
 

 
इति टीकालक्षणत्वात् पूर्वपाठशो चिन्ताऽनुचितेति न वाच्यम् । तथा

चोक्तं व्याख्यानकृद्भिस्तल्लक्षणम्-
-
 
'पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना ।

आक्षेपश्च समाधानं षोढा व्याख्यानेलक्षणम् ॥' इति,
 
श्र

 
थ मन्त्रोद्धार प्रकारेण किञ्चिदर्थान्तरं यथा, तत्र मन्त्रार्णप्रकाशनाय

क्लिष्टेऽपि पदच्छेदे मयि कृपापरैः सद्भिर्नोद्वेगः कर्त्तव्यः ।
 
[ पद्याङ्क १ व्याख्या
 

 
प्रायेणामृतमव्यक्तं व्यक्तविषमितस्ततः ।

क्षुण्णाक्षुण्णत्वतः स्तोत्र-पन्थानीनौ सुगदुर्गमोमौ
 
.
 
:
 
--
 

 
यथा 'उ' इति सम्बोधने, देवी भुवनेश्वरी वः युप्ष्माकं, अंहः पापं मुण्यात् । कि
ष्यात् । किं-
विशिष्टा देवी, 'हिह्रि' हकार -रेफ-इकारवाच्या सदाशिव माधव ब्रह्मरूपा ।

"सदाशिवो हकारः स्यात् इकारीरो माधवः स्मृतः । रेफो रजो गुणो ब्रह्म" इत्यने-

कार्थध्वनिमञ्जर्याम् । अथ हकाररेफेकारैः सोमसूर्याग्निवर्णरूपात्मिका हकारा-

दिषु सोमादिक्रमाभावात् कलनातीतत्वं द्योतितम् । पुनः किम्भूता, मूर्द्धनि वर्त-

माना सतोती, 'अनि' जीवे इति जीवस्थाने हृदये अस्ता - प्रा--आरोपिता। श्रनिति

प्राणितीत्यन् क्विबन्तः सर्गः, आङुपसर्गः । व्यवहितो वा प्रास्तेति ध्यानार्थं हृदये
प्रा

नीता । पुनः किकिंविशिष्टा, इति अवयवान् मन्त्रवीबीजार्णावयवान् क्षीर्विभ्रमं

प्रकृतितिं प्रापयन्ती, एवेत्यवधारणे । "प्रकृतिः स्वभावे योनौ च" इत्यनेकार्थे ।

वीनां पक्षिणां भ्रमो यस्मिन्निति विभ्रमः । श्राकाशे हकारः । क्षीर्भिरुपलक्षितो

विभ्रमः क्षीर्विभ्रमः तम् । "क्षकारो व्यापि ब्रह्म" इत्यागमनिघण्टौ । अं

ब्रह्मेति च मातृकानिघण्टौ घं, अं एतावता अनुस्वार :रः सम्पन्नः । 'ई' इति शान्ति-

कला, ईकारः । 'र्' इति रेफः । एवं हकाररेफेकारानुस्वारैः कृत्वा 'ह्रीं' इति

बीजं जातम् । तदुक्त– तं--'घनवर्त्मचूर्ण गतिशान्तिबिन्दुभिः कथितः । परप्रकृति-

वाचको मनुरिति । अस्य च मनोः सर्वस्य मन्त्रजातस्य सर्वस्य च विश्वस्यादिका -

रणत्वात् प्रकृतित्वम् । अथ क्षीर्विभ्रममिति व्युत्क्रमस्थानात् अवयवान् प्रकृति -
तिं-
स्वभावं प्रापयन्ती, क्रमेण योजयन्ती । किविशिष्टं विभ्रमम्, 'माभाम्' मकारेण

युक्त 'या' [इति] 'मा' तेन भातीति स तथा । एतावता पूर्वं आं इति पाशबीजं

जातम् । पुनः किकिंविशिष्टा, के व्यञ्ज[5a]ने 'अधरविधुरतारश्च विधुरश्च

तेषां भावस्तत्ता । 'अधर: ओंकारः, विधुः बिन्दुः, २ :रः रेफ:,फः, के इति: ककारे
 
'
 
-
 
-
 
"
 
: