This page has been fully proofread once and needs a second look.

"
 
.
 
पद्याङ्क १ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
।७
 
शाब्दो वाक्यार्थ: स्यात्, न च पदार्था नाम सप्तमं प्रमाणमस्तीति शब्दावगत-

पदार्थानां शब्दप्रमाणान्तरभावे प्रत्यक्षावगतशब्द लिङ्गयोरपि प्रत्यक्षप्रमाणत्व-

प्रसङ्गः । तस्माद् व्यवस्थितमेतत्पदानि प्रत्येकमेकैकमर्थं प्रतिपादयन्ति सन्ति

वाक्यार्थे धियं जनयन्तीत्यलमतिप्रसङ्गेन ।
 

 
देव्या अंहिःह्रिः चरणो वो युष्माकं अंहः पापं मुण्ष्यात् अपहरतु, अत्र सत्स्वप्य -
-
न्येष्वाशांशास्येषु सकलपुमर्थहेतुभूतायाः पापापहते रेवादावाशास्यत्वं बहुमन्यमानस्ता-

मेवादीदौ प्रायुङ्क्त । तदुक्तम्-
-
 
'निष्पापस्य मनुष्यस्य किकिं न सिध्यति भूतले ।' इति,
 
"
 
>
 

 

 
'आशिषि लिङ् लोटी'टौ’ इति एष विष [य] त्वादुभयोर्वाच्यवाचकभावः । मुण्यात्
ष्यात्
इति शीर्वचन मौचित्यमावहति । यतस्त्रिजगतामपि पापपरिपाकरूपस्य महिषस्य

व्यापादनाय शिरसि न्यस्तस्य तथोद्धारेण त्रिजगदानन्दकन्दस्य पादस्य भक्तपापा-

पहारित्वं युक्तमिति । तदुक्तम्-
-
 
पूर्णार्थदातुः काव्यस्य सन्तोपिषितमनीषिणः ।

उचिताशी र्नृपस्येव भवत्यभ्युदयावहा ॥ इति,
 
कि

 
किं
कुर्वन्, 'मरुदसुहृदसून् हरन्' मरुतो देवास्तेषां प्रसुहृत्, न सुहृत्

असुहृत् अमित्र: "सुहृद्दुहृ दो मित्राऽमित्रयोः", अथवा असून प्राणान् हरतीति

सुहृत्, मरुतामसुहृत् मरुदसुहृत् तस्य असवः प्राणाः मरुदसुहृदसवः तान्

मरुद ( 36 b) सुहृदसून् विनाशयन् । अत्रासुहर्तु: प्रसुहरणं कृतप्रतिकृतन्यायेन युक्त-

त्वादुचितम् । कथम्भूतोंतोऽह्निः,रिः, देव्या महिषस्य मूर्ध्नि न्यस्तः आरोपितः । अत्र

'देव्या इति षष्ठघठ्यन्तं विसर्गलोपात् तृतीयान्तं चेति कृत्वोभयत्र सम्बध्यते । अनेना-

द्भुतं काव्यमुच्यते । तदुक्तम्-
-
 
यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि ।

दृश्यते शब्दसादृश्य मिदमद्भुतमुच्यते ॥
 

 
'देव्या' इति कर्त्तरि तृतीया । कथम्भूतया देव्या, 'अवयवान्' अर्थात् स्व-

कीयानेव भ्रू-श्रधरादीन् इति वक्ष्यमाणप्रकारेण प्रकृतितिं स्वभावं प्रापयन्त्या पूर्वा
-
वस्थामापादयन्त्या, प्रापयन्त्येवेत्यत्र इवेन नित्यसमासः, 'पूर्वपदप्रकृतिस्वरत्वं

विभक्त्यलोपश्च' । किकिंविशिष्टान् अवयवान्, 'उद्यत्कोप केतून्' उद्यंश्चासौ कोपश्च

उद्यत्कोपस्तस्य केतुः चिह्न संनं सकोपभ्रूविकारा दिर्येषां ते तथा तान् । अथ कोपः

केतुरिवेतिः ति ‘उपमितं व्याघ्रादिभिरिति समासः । उद्यन् कोप एवं केतुः शत्रुवध-
"
 
+
 

पिशुनो ग्रहो येषु इति नोक्तं, विवृण्वन्नाह किं तत्, हे भ्रःरूः ! विभ्रमं मां
मा
भांक्षी: विलासभङ्गं मा कार्षीः, भ्रूरिति, भ्राम्यतीति 'भ्रमि गमि' इत्योयौणा-
-
 
.