This page has not been fully proofread.

"
 
.
 
पद्याङ्क १ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
।७
 
शाब्दो वाक्यार्थ: स्यात्, न च पदार्था नाम सप्तमं प्रमाणमस्तीति शब्दावगत-
पदार्थानां शब्दप्रमाणान्तरभावे प्रत्यक्षावगतशब्द लिङ्गयोरपि प्रत्यक्षप्रमाणत्व-
प्रसङ्गः । तस्माद् व्यवस्थितमेतत्पदानि प्रत्येकमेकैकमर्थं प्रतिपादयन्ति सन्ति
वाक्यार्थे धियं जनयन्तीत्यलमतिप्रसङ्गेन ।
 
देव्या अंहिः चरणो वो युष्माकं अंहः पापं मुण्यात् अपहरतु, अत्र सत्स्वप्य -
न्येष्वाशांस्येषु सकलपुमर्थहेतुभूतायाः पापापहते रेवादावाशास्यत्वं बहुमन्यमानस्ता-
मेवादी प्रायुङ्क्त । तदुक्तम्-
'निष्पापस्य मनुष्यस्य कि न सिध्यति भूतले ।' इति,
 
"
 
>
 

 
'आशिषि लिङ लोटी' इति एष विष [य] त्वादुभयोर्वाच्यवाचकभावः । मुण्यात्
इति शीर्वचन मौचित्यमावहति । यतस्त्रिजगतामपि पापपरिपाकरूपस्य महिषस्य
व्यापादनाय शिरसि न्यस्तस्य तथोद्धारेण त्रिजगदानन्दकन्दस्य पादस्य भक्तपापा-
पहारित्वं युक्तमिति । तदुक्तम्-
पूर्णार्थदातुः काव्यस्य सन्तोपितमनीषिणः ।
उचिताशी पस्येव भवत्यभ्युदयावहा ॥ इति,
 
कि कुर्वन्, 'मरुदसुहृदसून् हरन्' मरुतो देवास्तेषां प्रसुहृत्, न सुहृत्
असुहृत् अमित्र: "सुहृदुहृ दो मित्राऽमित्रयोः", अथवा असून प्राणान् हरतीति
सुहृत्, मरुतामसुहृत् मरुदसुहृत् तस्य असवः प्राणाः मरुदसुहृदसवः तान्
मरुद ( 36 ) सुहृदसून् विनाशयन् । अत्रासुहतु: प्रसुहरणं कृतप्रतिकृतन्यायेन युक्त-
त्वादुचितम् । कथम्भूतोंऽह्निः, देव्या महिषस्य मूर्ध्नि न्यस्तः आरोपितः । अत्र
'देव्या इति षष्ठघन्तं विसर्गलोपात् तृतीयान्तं चेति कृत्वोभयत्र सम्बध्यते । अनेना-
दद्भुतं काव्यमुच्यते । तदुक्तम्-
यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि ।
दृश्यते शब्दसादृश्य मिदमद्भुतमुच्यते ॥
 
'देव्या' इति कर्त्तरि तृतीया । कथम्भूतया देव्या, 'अवयवान्' अर्थात् स्व-
कीयानेव भ्रू-श्रधरादीन् इति वक्ष्यमाणप्रकारेण प्रकृति स्वभाव प्रापयन्त्या पूर्वा
वस्थामापादयन्त्या, प्रापयन्त्येवेत्यत्र इवेन नित्यसमासः, 'पूर्वपदप्रकृतिस्वरत्वं
विभक्त्यलोपश्च' । किविशिष्टान् अवयवान्, 'उद्यत्कोप केतून्' उद्यश्चासौ कोपश्च
उद्यत्कोपस्तस्य केतुः चिह्न संकोपभ्र विकारा दिर्येषां ते तथा तान् । अथ कोपः
केतुरिवेतिः उपमितं व्याघ्रादिभिरिति समासः । उद्यन् कोप एवं केतुः शत्रुवध-
"
 
+
 
पिशुनो ग्रहो येषु इति नोक्त, विवृण्वन्नाह किं तत्, हे भ्रः ! विभ्रमं मां
भांक्षी: विलासभङ्गं मा कार्षीः भ्र रिति, भ्राम्यतीति 'भ्रमि गमि' इत्योणा-
-
 
.