This page has not been fully proofread.

महाकविवाण-विरचितं चण्डीशतकम्
 
मा भांक्षीर्विभ्रमं भ्र रघर विधुरता केयमास्यास्यरागं
पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम्
इत्युद्यत्कोपकेतून् प्रकृतिमवयवान्' प्रापयन्त्येव' देव्या
न्यस्तो वो (2a)
मूर्ध्नि मुष्यान्मरुदसुहृदसून् संहरन्नङ् घिरंहः ॥ १॥
 
अत्र व्याख्यांघर्मो यथा-
-
 
[ पद्यांडू १ व्याख्या
 
my
 
अतिरिक्तं पदं त्याज्यं होनं वाक्यं निवेशयेत् ।
विप्रकृष्टं च संदध्यादानुपूर्वी च कल्पयेत् ॥
लिङ्गं धातु विभक्ति च योजयेच्चानुलोमतः ।
अध्याहारानुषाभ्यां वाक्यं सम्पूर्णतां नयेत् ॥
चनामाख्यातोपसर्गनिपातसमुदायलक्षणस्य वाक्यस्यार्थी वाक्यार्थ इत्युं-
च्यते, तत्र नाम्नां सामान्यतोऽर्थवचनं 'सत्वप्रधानानि नामानि ।' 'सतो भाव:
सत्वं', अस्तिता, तत्प्रधानं, गुणभूता क्रिया, विभक्त्यर्थः कारकं च 'भावप्रधान-
माख्यातं भावो नाम क्रियाफलम् । यथा- ओदनं पचति देवदत्त इति, अत्र
देवदत्तकर्तृ का क्रिया श्रोदनाख्यस्य भावस्य गुणभूतां । अत्र भावनापुरुषप्रयत्न-
मात्रप्रधानं, तदुक्तम्-
'प्रयत्नः स्यात्सधर्म: स्यादुत्साही भावना च सा' इति,
भावो धात्वर्थ: प्रधानं कारकाणां गुणभूतत्वात् ।
 
उक्तञ्च-
क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् ।
सत्वाभिधायकं नाम निपातः पादपूरणे ॥ इति,
 
अत्र चं प्रख्यातस्य साध्यत्वात् इतरेषां च सिद्धत्वात् । सिद्धार्थ
साध्यार्थ-
योर्यदेकस्मिन् वाक्ये समुच्चारणं तत् भूतभव्यसमुच्चारणे 'भूतं भव्यायोपदिश्यते'
इति न्यायात् साध्यार्थं भवितुमर्हति न सिद्धार्थमिति ।
 
ननु पदार्थवाक्यार्थयोः को विशेष: ? उच्यते, पदार्थ: साकांक्षो भवति,
वाक्यार्थस्तु निराकांक्ष इति । कथं गौरित्युक्त किमित्याकांक्षायां गच्छतीत्युक्त सा
याति तथा गच्छतीति गामपेक्षते । श्रथेदानीं गौर्गच्छतीत्युक्त गौर्वाहदोहादिभ्यो
व्यावृत्य गमनेश्वतिष्ठते, गमनं चान्यगन्तृभ्यो व्यावृत्तं गव्ये वावतिष्ठते । एवं
पदं पदार्थमात्रज्ञाने परिक्षीणशक्तिवाक्यं च प्रकरणाऽविरोधिनं स्वार्थमभिदधत्
पदार्थनियमे हेतुः ।
 
१. ज० 'प्रसभमवयवान्' । २. ज०, का० 'स्थापत्यन्त्येव' ।