This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
मेदपाटेश्वर- राजराजेन्द्र-महाराणा-
श्रीकुम्भकर्णकृत-वृत्तिसमेतं
 

महाकवि- वारबाणभट्ट - -विरचितं
 

 
चण्डीशतकम्
 

 
ॐ नमश्चण्डिकायै
 
मां

 
मा
द्यद्देवि (व) विरोधिविद्रुतसुरत्राणोत्सुकेशादिक-

प्रादुर्भावसमर्थितस्व कपृथग्भावप्रमाणं स्वतः ।

यावत्सन्महिषासुरच्छलतमस्तोमस्य विध्वंसिनी

निःप्रत्यूहमुपास्महे भगवतीं तां देवतादेवताम् ॥ १ ॥

 
असुरानसुरानेव कुर्वती महिषक्षये ।
 

सुरानप्यसुरांश्चित्रं याकरोत्तां नुमः शिवाम् ॥ २॥
 

 
ध्यात्वा हरं शान्तमुपेतविबिन्दुकलावतंसं परतत्त्वरूपम् ।

लुप्तान्तरं वह्निपुरस्थमाद्यमहः प्रसिद्धं भुवनेश्वरीति ॥ ३ ॥

 
तत्पादसेवा प्तपरप्रकर्षः श्रीकुम्भकर्णीणो वसुधामहेन्द्रः ।

बाणप्रणीते स्तवने तदीये टीकां तनोत्याप्तजनस्य तुष्ट्यंयै ॥४॥ युग्मम्

 
नवीनमेतन्न नवीनवृत्तःतैः स्तुवन्नयं यत्स्तवनं करोति ।

अयं न वा पर्यनुयोग इष्टस्तदेव तद्यद्विशिनष्टि वाच्यम् ॥५॥

 
नाऽभूवन् कति नाम भूमिवलये भूपाः क्षरदुद्वारण (1I) -
-
रु
च्योतद्दानजलप्रभूततटिनीविप्लावितक्ष्मातलाः ।

वर्तन्ते पुनरार्कचन्द्रमिह ते येषां कवित्वाकृति-

क्ष्मापृष्ठं वलीकरोति कृतिनां शश्वद्यशो निर्मलम् ॥६॥

 
मत्वेती महामहीन् (न.) महिमप्रालेयभानुः पदे-
उघी

ऽधी
ती वाक्यपटुः प्रमाणनिपुणो धर्मः स्वयं मूत्तिमान् ।
 
?