This page has not been fully proofread.

॥ श्रीः ॥
 
मेदपाटेश्वर- राजराजेन्द्र-महाराणा-
श्रीकुम्भकर्णकृत-वृत्तिसमेतं
 
महाकवि- वारणभट्ट - विरचितं
 
चण्डीशतकम्
 
ॐ नमश्चण्डिकायै
 
मांद्यद्देवि (व) विरोधिविद्र तसुरत्राणोत्सुकेशादिक-
प्रादुर्भावसमर्थितस्व कपृथग्भावप्रमाणं स्वतः ।
यावत्सन्महिषासुरच्छलतमस्तोमस्य विध्वंसिनी
निःप्रत्यूहमुपास्महे भगवतीं तां देवतादेवताम् ॥ १ ॥
असुरानसुरानेव कुर्वती महिषक्षये ।
 
सुरानप्यसुरांश्चित्रं याकरोत्तां नुमः शिवाम् ॥ २॥
 
ध्यात्वा हरं शान्तमुपेतविन्दुकलावतंसं परतत्त्वरूपम् ।
लुप्तान्तरं वह्निपुरस्थमाद्यमहः प्रसिद्धं भुवनेश्वरीति ॥ ३ ॥
तत्पादसेवा प्तपरप्रकर्षः श्रीकुम्भकर्णी वसुधामहेन्द्रः ।
बाणप्रणीते स्तवने तदीये टीकां तनोत्याप्तजनस्य तुष्ट्यं ॥४॥ युग्मम्
नवीनमेतन्न नवीनवृत्तः स्तुवन्नयं यत्स्तवनं करोति ।
अयं न वा पर्यनुयोग इष्टस्तदेव तद्यद्विशिनष्टि वाच्यम् ॥५॥
नाऽभूवन् कति नाम भूमिवलये भूपाः क्षरदुवारण (1) -
बच्योतद्दानजलप्रभूततटिनीविप्लावितक्ष्मातलाः ।
वर्तन्ते पुनरार्कचन्द्रमिह ते येषां कवित्वाकृति-
क्ष्मापृष्ठं घवलीकरोति कृतिनां शश्वद्यशो निर्मलम् ॥६॥
मत्वेतीच महामहीन् (न.) महिमप्रालेयभानुः पदे-
उघीती वाक्यपटुः प्रमाणनिपुणो धर्म स्वयं मूत्तिमान् ।
 
?