This page has not been fully proofread.

एक लिङ्गमाहात्म्ये
 
चण्डि का स्तुतिः
 
( कन्हव्यासकृता)
 
प्रय चण्डिकाशक्तिः ( स्तुतिः )
 
गुणगण सदन जितकमले, मुररिपुहृदयनिवासिनि कमले ।
जय जय सुरसेवितपदकमले, नृपकुम्भसमर्पितजयकमले ॥४८॥
श्रीभुवनेशी भवभयहर्त्री, कुम्भमहीशोदयसुखकर्त्री ।
चन्द्रकिरीटा रविरुचिरम्या, सा जयति (ते) दुर्गा सु[र] गया ॥४६॥
निखिलकला सकला सु[मु]खी, रचितजया विजयातिसखी ।
जयति जया (यी) नृप एष सुखी, निजमह[से] मृगनाभिनखी ॥ ५० ॥
 
भाति विभास्वरचम्पकमाला, कुम्भनृपेष्टश्रीजयमाला ।
गोधिकयासनचित्रगत, कुम्भकृतेभतुरङ्गजितिम् ॥५१॥
 
त्वां भुवनेशि भवानि नवे, सच्चररणं शरणं हि शिवे ।
चण्डी खण्डीकृतरपुखण्ड़ा, मत्ता कृत्ताऽसुरहतिचण्डा ॥ ५२ ॥
कुम्भप्रता[पा वनिनवखण्डा, भूतोद्भूतो पृथुलपि ( प्र ) चण्डा ।
या मधुकैटभ मिश्रश्चित्रपदा, महिषाश्रः [स्रैर्या च विचित्रपदा] ॥५३॥
 
शुम्भ निशुम्भ दुरंगा ! ?), साऽवतु कुम्भमभङ्गा ।
प्रामाणी पौराणी वाणी, यासो[सावु] का शर्वाणी ॥ ५४॥
 
यस्यामोता विश्वश्रेणी, श्रीकुम्भश्रेयोनिश्रेणी ।
हिमगिरितनुजा, विदलितदनुजा
मधुमतिमुदिता, कलशनृपनुता ॥ ५५ ॥
 
कृष्णा ना (या) मधुकैटभान्तकनिभा कुम्भप्रसादप्रभा
या लक्ष्मीर्महिषापहाडतिमहती धूम्रांश (सु) रघ्नी शुभा ।
चामुण्डा क्षतचण्डमुण्डरुधिरोद्भ ता च वागीडिता
यापाद्ध्वस्त निशुम्भशुम्भदनुजा शार्दूलविक्रीडिता ॥५६॥