This page has not been fully proofread.

-;
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
वृत्तिकृतः प्रशस्तिः ]
 
यशो यदीयं करिदत्त-कुन्द -
• हिमाद्रिशुभ्र मलिनीकरोति ।
वैरिव्रजस्त्रैणमुखाम्बुजानि
जगच्चमत्कारकरां किलैतत् ॥ २५ ॥
यस्यानेकरणाङ्गणप्रशमिता[रा]
प्रोद्यद्गातु (भानु) निभप्रतापपटलैरापूरिते भूतले ।
लिप्त्वा कुङ्कमपङ्कवारिमंधियाऽस्यां कज्जलैः स्त्रीगणो-
डरीणां नाथगृहातहस्यत मुदाऽऽलीभिः सतालं व्रजन् ॥२६॥
चरद्रणे शोणितदिग्धंदेशे यशो यदीयं मलिनं न जातम् ।
 
तिव्रजैर्मू च्छित-
एतन्न चित्र (नु) निसर्गशुद्धा न पोपिसङ्गादपि विक ( क ) यन्ते ॥२७॥
तज्जः पूर्वमहीपतिप्रतिनिधिः श्रीकुम्भकर्णो भुवं
पाति प्राप्तपराप्रसादविलसत्प्राज्याग्र्यभाग्यस्थितिः ।
यं विद्या विजयधियो नयकथा: सन्मार्गसुश्रेणयः
 
कान्तं प्राप्य लसन्ति हर्षविहिंतस्थाना अनन्यादराः ॥२८॥
 
इति श्रीप्रशस्तिः समाप्ता, तत्समाप्तौ च समाप्तेयं श्रीकुम्भ-
श्रीकुम्भकरर्ण विनिमिता चण्डीशतकमहाकाव्यवृत्तिः ॥
ग्रन्थानं २४०० ॥ श्रीरस्तु ॥
 
विशिखेन्द्रियरसपृथ्वीसङख्ये वर्षे सुनागपुरे नगरे ।
वाचकमस्तकचूडामणयः श्रीज्ञानविमलाख्याः ॥१॥
विजयन्ते भूवि तेषां शिष्येणालेखि वृत्तिरेषा । शम् ॥
चण्डोशतके काव्ये स्वार्थ श्रीवल्लभान ॥२॥ युग्मम् ॥
श्रेयः श्रेयः स्यात् सर्वदा सर्वदाशारदाप्रसादात् ॥
२३०० (45b)
 
[ १५५