This page has not been fully proofread.

वृत्तिकृतः प्रशस्ति ] मेदपाटेश्वर कुम्भकर्णकृत-वृत्तिसमेतम्
 
स क्षेत्रसिंहे तनये निधाय तेजः, स्वकीयं ( तु) दिवं जगाम ।
वह नो यथाऽऽस्तमयं हि भावो, महात्मनामंत्र निसर्गसिद्धिः ॥७॥
यस्य क्षोणिपर्यंशोविधुकरैवें रिप्रतापार्कभा
 
2
 
लुप्ताऽयुक्तमहो यतोऽरिसमये कोऽन्यो लभे वाऽस्पदम् ।
एतन्नूतनमत्र भाति यदहो तस्मिन् स्ववर्गोदये-
डरातिस्त्रैणमुखेन्दवो गतरुचो म्लानिं परां यद्ययुः ॥८॥
माद्यन्माद्यन्महेभप्रखरस ( श) रहतिक्षिप्त राजन्ययूथो
 
+
 
यं खान: यंत्रनैशो ( पत्तनेशो ) दफर इति समासाद्य कुण्ठीबभूव ।
सोऽयं मत्तो (ल्लो) रणादिः शककुलवनितादत्तवैधव्यदीक्षः
कारागारे यदीये नृपतिशतयुते संस्तरं नापि लेभे ॥६॥
यत्प्रोत्तुङ्गतुरङ्गकुञ्जरखुराघातोत्थित रेणुभिः
सेहे यस्य न लुप्तरश्मिपटलव्याजात्प्रतापं रविः ।
• तच्चित्र किमु सातलादिकनृपा यत्प्राकृतास्तत्रसु-
स्त्यवत्वा स्वानि पुराणि, कस्तु बलिनां सूक्ष्मो गुरुर्खा पुरः ॥१०॥
शस्त्राशस्त्रिहताजिलम्पटं [भट] व्रातै (तो) च्छलच्छोणित-
च्छन्नप्रोद्गतपांशुपुञ्जविसरत् प्रादुर्भवतकर्दमम् ।
तप्तः ( त्रस्तः) सामहितो रणे शकपतिर्यस्मात्तथामालव-
क्ष्मापोऽद्याति (पि) यथा भयेन चकितः स्वप्नेऽपि तं पश्यति ॥११॥
तज्जाती भूरिगुणः पृथिव्यां श्रीलक्षसिंहो नृपतिर्बभूव ।
 
सद्रूपनिर्मारणपरम्परायाः फलं श्रमस्येव जगद्विधातुः ॥ १२॥
अस्य क्षोणिपते रणे रिपुबलप्रारणानिलाऽकम्पनं
पाणी खड़गलता करोति यदहो तन्नैव चित्रोयते ।
यच्चैवं''प्रतिभटज्योतिर्गणालोपनात् ( ? )
 
स्वतो द्योतनात् ॥१३॥
 
वैरिक्ष्मापयशःकलानिधिकलादानात्
सच्चेत: कमलोघजृम्भणरसादस्य प्रतापो रवि-
॥१४॥
 
मरु यांति ( मेरुं याति ) परिभ्रमन्नविषयं नो विस्मयोऽयं महान् ॥१४॥
स्यारिभूपरमणीमुखवर्द्धमानं
 
यत्कज्जलेन मलिनोकुरुते प्रतापः ।
दीपोऽस्तु तज्ज्वल ति यद्हृदये तदीये
स्नेहं विनाऽद्भुतमिदं नवमेतदत्र ॥१५॥
यक्षेशः किमयं न सोऽन्यवशगः किं धर्मसूर्नाऽनुजः
स्फीतः सोऽयमयं बलिस्त्रिपदिकामात्रप्रदः किन सः ।
 
;
 
[ १५३
 
'