We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

१४८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६८ व्याख्या
 
वपुः शरीरं यस्य स तीक्ष्णाग्रघाराशत निशितनपुः वज्रोऽप्येवंविध एव पादश्चायं
योषितः स्त्रियः, स कथंभूतः, सरोजद्युतिरनतिगुरुः सरोजस्येव द्युतिरस्येति विग्रहः,
अतीवगुरुः प्रतिगुरुः न अतिगुरु: अनतिगुरु, एवंविधोऽपि महिषो देव्या
इत्थंभूतेनापि चरणेन मथित इति त्रिभुवनगुरूणां विस्मयः ॥१७॥
वज्ञित्वं वज्ज्रपाणेर्दितितनयभिदः' शार्ङ्गिणश्चककृत्यं
 
शूलित्वं शूलभर्तुः सुरसमितिविभोः' शक्तिता षण्मुखस्य ।
यस्याः पादेन सर्व्वं कृतम मर रिपोर्बाधयैतत्सुराणां
 

 
रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ॥१८॥
कुं०वृ० - सा रुद्राणी वः पातु, किंभूता दनुविफलयुधां दानवेषु विफल-
संप्रहाराणां स्वर्गिणां क्षेमकारी, क्षेमं करोतीति क्षेमप्रियमद्वेष्विति प्रण्,
टिड्डाणञ, इति ङीषि रूपं, सा का, यस्याः पादेन श्रमररिपोर्बाधिया
सर्व्वमेतत्कृतं, कि तदित्याह वज्रपाणेरिन्द्रस्य वज्रित्वं महिषे हते जातं, सति तु न
वज्ज्ज्रं बभारेत्यर्थः, दितितनयभिदो दैत्यद्रुहः शाङ्गिणः चक्रित्वं चक्रकृत्यं चक्रकार्यं,
अनुच, सुरममित्ये (तो) देवसभायां विभोर्महेश्वरस्य शूलभतु रपि शूलिकार्यकारित्वं
तथा षण्मुखस्य कार्तिकेयस्य शक्तिमत्त्वं, एताः सर्वाः संज्ञा गुणतो महिषं हत्वैव
यस्याश्चरणेन सुराणां विहिता सा वः पातु इति फलितार्थः वज्रत्वं वज्रपाणी
शूलत्वं इति च पाठान्तरे कारोऽत्र मत्वर्थीय. कल्पनीयः ॥८॥
 

 
V
 
,
 
सं०व्या० - ९८. वन्त्रित्वमिति ॥ सुराणां रिपुः सुररिपुः तस्य सुररिपो-
दितितनयभृतः दैत्यबालस्य बाघया पीडया यस्याः पादेनाघ्रिणा सुराणां सर्व-
मेतत्कृतं निर्वतितं सा रुद्राणी रुद्रपत्नी वो युष्मान् पातु रक्षतु, किंविशिष्टानां दनु -
विफलयुधां दनुषु दनुजेषु विफलं निष्फलं युद्धं येषां ते तथोक्तास्तेषामिति विग्रहः,
किं तस्य कृतमित्याकाङ्क्षायां ग्राह, वत्रित्वं वज्रपाणेरित्यादि वञित्वं वज्र-
भावो वज्रपाणे: इन्द्रस्य, चऋकृत्य रथाङ्गकार्य शाङ्गिणो विष्णोः, शूलित्वं शूल-
भावोऽपि शूलभतु : शूलधरस्य, सुराणां समितिः सभा सुरसमितिस्तस्या विभोः
स्वामिनः षण्मुखस्य स्कन्दस्य शक्तिता शक्तिभावः कृतः इति सम्बन्धः,
एतदुक्तं भवति वज्रादिभि: शत्रूणां वधः क्रियते साध्यते (तत्) कर्तु मशक़्ता
देव्याश्चरणेन कृतवन्तः ऋतश्चेन्द्रादीनां वज्रिभावोऽवगत इति ॥३८॥
 
#
 
.
 
-
 
१. ज. दितितनुजभृतः; दितिदनुज़भिद इति पार्श्वे, का. प्रतो टिप्पण्याञ्च ।
२. का. चक्रिरणश्चककृत्य ।
 
३. ज. का. सुरकटकविभोरित्यतिरिक्तः पाठः ।