This page has not been fully proofread.

[ १३५
 
पद्याङ्क ८६-८७ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
कुं०वृ० - यस्याः पादेन दैत्ये दीर्घनिद्रां मरणं प्रति [प्रापि] ते जया देवीसखी
एवं हसित - [पितृ] - पतिरासीत् सा शिवां वः पुनातु, किंविशिष्टा, दैत्ये छलमहिष-
तनौ मायामहिषे, कथं द्वाक शीघ्र रूपपरिवृत्तिसमसमयमेव इति नोक्त विवृ-
गोति, देवीचरणक्षिप्तं महिषं प्रदर्श ( अर्थ ) जया यमं आह, हे यम ! मृत्यो !
लोकेजीवश ! प्राणिप्राणेश ! एवं भवदीयं कीनाशं [यानं, महिषं] त्यज, किंभूतं
सङ्ग्रामात् त्रस्तं पलायितं; अनु च, एनं शूलाग्र भूमी स्थातु गतभयं अजयं मत्तं
दानरूपिणं महिषं गृहाण वाहनत्वेन स्वीकुरु ॥८६॥
 
सं० व्या०-८६ सङ्ग्रामादिति ॥ सा अम्बिका गौरी वो युष्मान् पुनातु
पवित्रीकरोतु, छलेन महिषतनुर्यस्य स तथोक्तः तस्मिन् छलमहिषतनी दंत्ये यस्याः
पादेन दीर्घनिद्रां शांयिते सति, जया प्रतीहारी भावोत्पत्तौ भावस्य दासकरणस्य
● उत्त्पत्तौ पितृपतिमेवभित्थं हसति, कथं तदाह, सङ्ग्रामात् त्रस्तमित्यादि, लोकानां
जीवितस्येश: प्रभुलकंजीवेशः, हे लोकजीवेश ! मृत्यो ! निजं स्वकीयं एनं महिषं
सङ्ग्रामात् भ्रस्वं[त्रस्तं] सङ्गरागीतं त्यज जहिहि, गूलस्यायुधस्याग्रभूमि: गूलाग्रे
या भूमिस्तस्यां शूलाग्रभूमी स्थातुं स्थिरतरं गतभयं मत्तं मदोत्कटं एनं
गृहाण आदत्स्वेति, गतं भयं यस्येति विग्रहः ॥८६॥
 
3
 

 
श्रुत्वेदृक् कर्म्म' भावादनिभृतरभसं शम्भुनाऽऽगत्य दूरात्
श्लिष्ट' बाहूपसार श्वसितभरचलत्तारको छूतहस्ता ।
दैत्य गीर्वाणशत्रौं' भुवन सुखमुषि प्रेषिते प्रेतकाष्ठां
गौरी वोऽव्यात् स्वरूपं त्रिदशपतिपुरो लज्जया धारयन्ती ॥८७॥
 

 
१. ज० का० श्रुत्वैतत्कर्म ।
 
२. ज० का० स्थारपुनाऽभेत्य ।
 
.
 
कुं० वृ० — गौरी वोऽव्यात् इत्यन्वयः, भुवनानां सुखं मुष्णातीति स तथा,
तस्मिन् गीर्वाणानां रिपो, गोर्वाणा इत्यनेन देवानां वाक्शूरत्वमेव न साक्षात्
 
३. ज० की० लिटा
 
·
 
४. ज० बाहूपसादं; का० बाहुप्रसारी ।
 
५. का० ० तारका धूतहस्ता ।
 
६० ज० संतापितारो !
 
७. ज० का० वोsव्यान्मिलत्सु ।
 
८. जं० का० त्रिदिविषु तमलं ; प्रती पङ्क्त रस्या वर्णा विपर्यस्ताः ।
६. ज० का० चारयन्ती ।