This page has not been fully proofread.

पचाङ्क ७९-८० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १२७
 
सं० व्या०-७६ गाढावष्टम्भेति ॥ भवानी भवपत्नी वो युष्मभ्यं
चिन्तितानि देयात् अभिलषितवस्तूनि ददातु, किंविशिष्टा, द्रुतमहिषवधावाप्त पुष्टि
महिषस्य वधः महिषवधः द्रुतश्चासौ महिषवधश्च द्रुतमहिषवधस्ततोऽवाता
पुष्टिर्यया सा तथोक्ता, या, पूर्वं कृतविबुधरु कृता विबुधानां रु येन स कृत-
विबुधरुट् तं कृतविदुरुपं दैत्यं महिषमारूढा, कि कतु कामा हन्तुकामा, कथं
सगर्वा सह गर्वेण वर्त्तत इति सगर्वा, किमवस्था भवानी, शूलपाणि: शूलं पाणी
 
यस्याः सा तथोक्ता, किविशिष्टं महिषरूपिणं दैत्यमारूढा, प्रबलश्चासौ भरश्च
 
:
 
3
 
C
 
.ज.
 
.
 
प्रबलभरी भूरिभर इत्यर्थः पादस्य प्रबलभरो गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स
गाढावष्टम्भ से चासो पादप्रबलभरश्च तेन नमत्पूर्वकायोध्वंभागो यस्य सं
गाढावष्टम्भपादत्रबलभरनमत्पूर्वकायोर्ध्वभागः तं, कमिवारूढा जनमहिषमिव,
निर्ज्ञात शिक्षं निश्चितं ज्ञाता शिक्षा येनेति विग्रहः, यो हि निर्ज्ञातशिक्षः स
श्रारोहणकाल नमदोद्गमभागो (भवति नमद् उद्गमभागो) यस्येति विग्रहः ॥७॥
ब्रह्मा' योगैंकतानो विरहभवभयाद्ध र्जटि: स्त्रीकृतात्मा
वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाऽधिशेते ।
युद्धक्ष्मामेवमेते विजहतु विदिशं द्राक् त्यजत्वेष शको
 
¦
 
दृप्तं दैत्येन्द्र मेवं सुखयतु समदा निघ्नती पार्वती वः ॥५०॥
 
घिगिमान् त्यजत्येष शत्रुः
 
दृष्ट
 
+
 
.
 
कु.व. - पार्व्वती पर्वततनया वो युष्मान् सुखयतु सुखीकरोतु, किं कुर्व्वती निघ्नती
नितरां हननं कुर्वती, कं निघ्नतो, दैत्येन्द्र महिषं दैत्यानामधीशं, कि विशिष्ट
दैत्यं दृप्तं सगर्व, केन प्रकारेण तदाह एवं अमुना प्रकारेण समदा सगर्वा कृत-
मधुपाना, मधु पीत्वा तस्य हतत्वात् इति मार्कण्डेयपुराणे, एवमिति कि तदाह, ब्रह्मा
योगैंकतानः, योगो नाम यमाद्यष्टाङ्ग नियतोऽपि समाधौ योगाङ्गविशेषोऽवतिष्ठते
तानो विस्तारः, एकाग्रयं वा योगे एकस्तानो यस्य स तथा योगैकचित्तो ब्रह्मा
परिव्राजकत्वात् युद्ध नाधिकृत इति अन्यच्च धूर्ज़टि: महेश्वरः स्त्रीकृतात्मा
 
१. का..टि. ब्रह्मत् ।
२. का. टि. भव विरहभयाघूर्जटि: ।
.३. का. टि. स्वकृतात्मा ।
 
४-४. का. घिगिमं यस्त्यजत्येष शो; का. टि. विदिश द्राकू त्यजत्येष शक्रो