This page has not been fully proofread.

१०८ ]
 
महाकविबाण - विरचितं चण्डीशतकम् [ पद्याङ्क ६०-६१ व्याख्या
 
विमर्दे युद्धे दितितनयमये दितेस्तनयो महिषस्तत श्रागतो दितितनयमयः इति,
नृहेतुभ्यो रूप्यत इति प्रस्तुतवृत्तेर्मयट् इति मयट्-प्रत्ययः तस्मिन् दितितनयमये
विम विद्राणानामिति सम्बन्ध: पुनरपि किंविशिष्टानां उत्सवेच्छाहृतानां
महिषहतावुत्सवं कर्म इति या उत्सवेच्छा तयाऽहृतानां एतदुक्तं, पूर्वं महिषादागते
विमर्हे युद्धे शङ्करादयो विद्राणाः, पश्चाद्देव्या महिषवधे कृते सति कुतश्चिम्मिलिता
श्रत एवामीषां हरिहरेन्द्राणां इति विविधानि कम्मणि असम्भावनीयानि निर्दि-
शन्ती देव्याह एष प्लोप्टेत्यादि, पुराणां त्रयं त्रिपुरं एष प्लोष्टा अयं दग्धा
सुहृदुरस: पाटनोऽयं असुहृदो हिरण्यकशिपोर्वक्षोभेत्ता श्रयं नृसिंहो नरसिंहः
त्वाष्ट्र वृत्रं हन्ता हननसाधुकारी राष्ट्राधिपः स्वर्गमण्डलपतिः ॥६०॥
शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रोषिते' प्रोतकाष्ठां
 
}
 
काली कीलालकुल्यात्रयमधिकरयं वीक्ष्य विश्वासितद्यौः ।
त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा
 
नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः॥६१॥
 
कुं० वृ० – काली दैत्यविनाशार्थमुत्पन्ना देवी वः प्रीतये कल्पतां, किविशिष्टा
इति हसितपतिः हसितः पर्तिर्यया सा तथा, कि कृत्वा कीलाल-कुल्यात्र्यं
वीक्ष्य, कोलालस्य रुधिरस्य कुल्या कोलालकुल्या तस्याः त्रयं, 'कुल्याल्पा
कृत्रिमा सरित्', क्व सति शत्रौ प्रेतकाष्ठां प्रोषिते सति, कथंभूते शांत-
त्रिशूलक्षतवपुषि निशित त्रिशूलक्षुण्णवपुषि, निशितः कया रुषा रोषेण, कथं हसित-
पतिरित्याह, हे त्र्यम्बक ! इयं तव त्रिस्स्रोता गङ्गा वहति, किविशिष्टा भृशं
रक्ता तर्हि विशेषात् तस्याऽपि सविशेषं मूर्ध्ना कि नो धार्यते, या यं अनुरक्ता
भवति स तां दधात्येव, किविशिष्टं कुल्यात्रयं अधिक अधिकांऽधिकतरो रयो
 
:
 
यस्मिन् तत्, किंविशिष्टा काली विश्वासितद्यौः महिषहननात् दिवो विश्वासो
जात:, किंविशिष्टा त्रिस्रोता: विश्वासितद्यौः (35b) ऊर्द्ध वधाराव्याजेन दिवो
विश्वसनार्थमिव (स्व) पतिरिति इयं रक्ता सतो वहतोत्ययुक्तं, रक्ता भवति सा
भार्या भवतीत्युपहासार्थः ॥६१॥
 
सं० व्या० - ६१ शत्राविति ॥ काली कृष्णा भगवती वो युष्माकं प्रीतये
प्रीत्यर्थं कल्पतां जायतां, किंभूता काली हसितपतिः हसितः पतिर्यया साहसितपतिः
 
१. ज० का० -प्रेषिते ।
 
२. का० – त्रयमधिकतरमिति पाठः पादटिप्पणे ।