This page has not been fully proofread.

१०६ ]
 
महाक विवाण - विरचितं चण्डीशतकम् [ पद्याङ्क ५८-५९ व्याख्या
 
सं० व्या० - ५८. श्रुत्वेति ॥ तं च तत् ( त ) मश्च अवतमसं तस्य
निरासो अवतमसनिरासस्तस्मै अवतमसनिरासाय सन्तततमोव्युदासार्थं उमा गौरी
वो युष्माकं स्तात् भवतु, दशनानां रुक् दशनरुकू स्मिते कृते या दशनरुक् स्मित-
दशनरुक् तथा स्मितदंशनरुचां, यस्यां हसन्त्यां अस्मिन् महिषे श्वेतीकृते सति
तुल्य एंव एकरूपो हिमाद्रिः द्राक् क्षिप्रं द्रांघीयानिव दीर्घ ( तर ) इव प्रासीत्
श्रभूत्, दोषं महिषासुरेण सह हिमाद्रेः सम्बन्धस्तदाह, श्रुत्वा शत्रुं दुहित्रेत्यादि,
प्रतिजडोऽपि हिमाद्रिरह्नाय क्षिप्रमागतो हर्षात् प्रमोदात् किं कृत्वा आकर्ण्य
महिषं शत्रु निहतं व्यापादितं दुहित्रा सुतया, कि कुर्वन् यस्याः स्मितेन दशन-
प्रभया घवलीकृते सति महिषे हिमाद्रिरतिशयेन दीर्घ इवासीत् हर्षादाश्लिष्यन्
परिष्वजमानो महिषं शैलकल्पं पर्वतदेश्यं, कयाऽऽश्लिष्यन् विन्ध्यबुद्धचा विन्ध्योऽयं
पर्वत इति घिया, किविशिष्टो हिमवान् अवनिभृद्बान्धवः प्रवनिभृतः बान्धवाः
यस्य स तथोक्तः अत एव विन्ध्यबुद्धया महिषमाश्लिष्यन्नित्युक्तम् ॥५८॥
क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्टयतां वासुकेऽब्धौ
प्रीयस्वानेन' किं ते बिसतनुतनुभिर्भक्षितैस्तार्क्ष्य नागैः ।
श्रष्टाभिर्दिगद्विपेन्द्र : सह न हरिकरी कर्षतीम हते वो
हीमत्या हैमवत्या स्त्रिदशरिपुपतौ' पान्त्विति व्याहतानि ॥५६॥
कुं० वृ० - हैमवत्याः इति व्याहृतानि भाषितानि वः पान्तु, किंविशिष्टाया:
ह्रीमत्याः लज्जावत्याः क्व सति त्रिदंशरिपुपती हते सति, इतीति कि अयं इति
 

 
.
 
4
 
महिषं व्यादिश्य वदति, हे वासुके ! श्रयं मन्दराद्रिः क्षिप्तः, मन्दराद्विरेव
मन्दराद्रि, लुप्तोपमा [35a ], असो त्वया पुनरपि प्रागेव वेष्टयतां वेष्टनं क्रियतां;
अन्यच्च, हे तार्क्ष्य ! अनेन महिषेण प्रीयस्व तृप्तिमाप्नुहि, तेन च नागंर्भक्षितैः,
कि विशिष्टे नर्गिः, बिसतनुतनुभिः बिसवत्तन्वी तनुः शरीरं येषां ते तथा तैः कृरी-
रिति यावत्; हरिकरी इन्द्रगजः इमं महिषं न कर्षति, कैः सह प्रष्ट भिदिग्गजेन्द्र:
सह; अत्र हरिकरी आत्मा सह अष्टाभिदिग्गजेन्द्रैः इति योजनीयम् ॥५६॥
 
**
 
3
 
4
 
.
 
सं० व्या० - ५६. क्षिप्तोऽयमिति । हैमवत्याः हिमवत्सुतायाः इत्येवं व्या
हृतानि जल्पितानि वो युष्माकं पान्तु रक्षन्तु, किविशिष्टाया: हेमवत्याः प्रह्रो-
१. का०. प्रीतोऽने नैवेति टिप्पण्याम् ।
 
i
 
9
 
२. ज० का० - गजेन्द्रः ।
 
३. ज० – प्रती 'श्रीमत्या' इति पाठो व्याख्यातः ।
 
४. का० - टिप्पणे 'त्रिदिवरिपुहतो' ।