This page has not been fully proofread.

१०४ ]
 
महाकविवाणं-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५६-५७ व्याख्या
 
इत्यर्थः, किंविशिष्टः, परोक्षपरशुः परोक्षे परशु: ( 34b ) यस्य स तथा; अन्यच्च,
शूलेन शून्य: शुलेन रहितः इत्यर्थः, अतः सर्वास्त्रपरिहाणेन पादाङ्गुलीपर्व्वतयुक्तः
 
महिषस्य दुष्टत्वात् रोषाविष्टया शस्त्राभिहतः स्वर्गं यास्यतीति तान्यपहाय
पादेन मृत्युयुक्तो व्यधायीति व्याकरणं, संग्राममृत्युमधिगम्य दिवं प्रयान्विति
वाक्येन विरुध्यते इति कृत्वा परिहृत्येति कृतम् ॥५६॥
 
-
 
7
 
सं० व्या० - ५६. - प्रप्राप्येष्विति ॥ पर्वाणि संधयस्तानि विद्यन्तेऽस्येति
पर्वतः, पर्वमरुद्भ्यां तन् इति तः पर्व्वतः, पर्वतस्यापत्यं पार्वती पर्वतपुत्री गौरी
इत्यर्थः तया पार्वत्या प्रतिपाल्यतां प्रतिरक्ष्यतां त्रिभुवनं त्रैलोक्यं, किंविशिष्टं निः-
शल्यकल्यं निर्गतं च तत् शल्यं च निःशल्यं निःशल्येन कल्यं ( निरामयं, निरा-
तुरं) निःशल्यकल्यं निर्गतमहिषलक्षणेन शल्येन निरातुरमित्यर्थः, यया पार्वत्या
दैत्यपतेर्महिषस्य मृत्युकरणं युज्यत इति भावः, अत एव इषुप्रभृतोन्यायुधानि
निरस्येदमाह अप्राप्येषुः इत्यादि प्रप्राप्योऽलभ्य इपुर्यत्र स प्रप्राप्येषुः विना
प्राणैः प्राप्यासि उदासितः श्रीदासीन्यं गतो निर्व्यापारी असि: खड्गो यत्र स
उदासितासिः, अशनेर्वज्रात् दूरात् दूरतः कुतः कस्मात् कारणात् शङ्कुतःशङ्क्षवारात्
निकटे अपि कुतश्चेति इदमुक्त भवति प्रशनेरपि यो दूरभूतः स कथं शङ्कोनिकटो
भवति, चक्रस्य व्युत्क्रमोऽतिक्रमस्तं कृतवान् चक्रव्युत्क्रमकृत् अतिक्रान्तचक्र इत्यर्थः
परोक्षोऽसमक्षः परशुः कुठारो यत्र स परोक्षपरशुः, शूलेन शून्यो रहितो मृत्युरिति
सर्वत्र योज्यः ॥५६॥
 
I
 

 
!
 
नष्टानण्टौ द्विपेन्द्रानवत' न वसवः किं दिशो द्वाग् गृहीताः
शार्ङ्गिन् !सङ्ग्राममुक्त्या लघुरसि गमितः साधु तार्येण तैदण्यम् ।
उत्खाता नेत्रपङ्क्तिर्न तव समरतः पश्य नश्यबलं स्वं
स्वर्नाथेत्यात्तदप्पं व्यसुमसुरमुमा कुर्च्चती त्रायतां वः ॥ ५७॥
 
3
 
}
 
"
 
4
 
: कुं० वृ० - उमा वस्त्रायताम्, किंविशिष्टा, असुरं व्यसु कुवँती विगता
असवः प्राणा अस्य व्यसुस्तं किंविशिष्टमसुरं इति श्रात्तदप्पं गृहीतदप्पं इति
वक्ष्यमाणसावलेपव (च) नैः दर्पोऽनुमीयते; इतीति किम्- हे वसवः, नष्टान् प्रष्टो
द्विपेन्द्रान् न नवत रक्षत, द्राक् शीघ्र पलाय्य किंदिशो गृहीताः अथ गजेन्द्रा-
१. ज० का० गजेन्द्रानवत ।
 
२० ज० का० सङ्ग्रामयुक्त्या ।
 
३१. का० टिप्पणी सुरपते' इत्यपि पाठः ।