This page has not been fully proofread.

पद्याङ्क ४८-४९ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
वृद्धोक्षो न क्षमस्ते भव भवतु' भववाह एषोऽधुनेति
क्षिप्तः पादेन देवं ति झटिति यया केलिकान्तं विहस्य ।
दन्तज्योत्स्नावितानैरतनुत मतनुर्न्यक्कृतार्थेन्दुभाभि -
 
गौरो गौरव जातः क्षणमिव महिषः सात्वतादम्बिका वः ॥४८॥
कुं० वृ० - सा अम्बिका त्रिभुवनजननी वोडवतात् रक्षतु, सा कि ( 32b) भूता
यया देवं महेश्वरं प्रति महिषः भटिति शीघ्र पादेन इति क्षिप्तः, एतेन देवी-
चरणस्य महत्त्वं ख्याप्यते, महिषस्यैव लघुत्त्वं; कि कृत्वा, विहस्य ईषत् स्मितं
कृत्वा, कथंभूतं देवं केलिकान्तं क्रीडायां कमनीयं, इतीति कि, हे भव शम्भो !
अघुनेदानीं एष महिषः भववाहोऽस्तु भवतो वाहनं भवतु यतोऽयं वृद्धोक्षो न
क्षमो न तव वाहनयोग्य: वृद्धत्वात्, 'ऋचतुरेति क्विन्निपातनात् वृद्धोक्ष इति,
कि विशिष्टो महिष: तनुतमतनुः प्रत्यन्तं प्रतनुः, महती प्रतनुतमा तनुर्यस्य सा
तथा, बलीवत् महिषो बलवान् क्षरणं गौरेव जातः, बलीव एवाभूत् शुक्लत्वात् ;
किविशिष्ट: दन्तज्योत्स्नावितानैगोर : दन्तानां ज्योत्स्ना उद्योतः तस्या
वितानानि विस्ताराः तैः किविशिष्टः न्यकुकृतार्धेन्दुभाभिः न्यक्कृताः नीचैः कृताः
अर्धेन्दोर्भाः प्रभाः कान्तयो यस्तानि तैः ॥४८॥
 
.
 
ज० को०- भवतु भव
 
..
 
सं० व्या० ४८. वृद्धोक्षो नेति ॥ सा अम्बिका गौरी वो युष्मान् अवतात्
रक्षतु, वृद्धश्चासावुक्षा च वृद्धोक्षः वृद्धो वृषो न क्षमस्ते न शक्तो भवतः, भव !
शङ्कर ! युष्मद्वाहो भवतो वाहनं एषोऽधुना भवतु, इत्येवं केलिकान्तं परि-
हासमन्योन्यं विहस्य विशेषेण हसित्वा, देवं प्रति शङ्करं अभि भटिति द्राक् पादेन
द्रिणो महिषः क्षिप्तः प्रस्तः; महिषोऽप्यसौ न्यकुकृता निरस्ता अर्धेन्दोर-
र्धचन्द्रस्य भासो यैस्तथाविधैर्दन्तज्योत्स्नाविता नैर्देशन विभासमूहैरतनुभिरकृतः गौर:
शुक्लोऽतनुः स्थूलो गोरेव वृष एव क्षणमिव तत्क्षणं जातो भूतो भवति ॥४८॥
प्राकू कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतेः
 
3
 
से वोऽवतु चण्डिका चरणयोस्तं पातयन्ती पतिम् ।
कुर्व्वत्याऽस्यधिकं कृते प्रतिकृत' मुक्तन मौलौ मुहु-
र्बाष्पेरणा हितकज्जलेन लिखितं स्वं नाम' चन्द्र' यया ॥४६॥
 
२. ज० का०
 
का० - प्रतिटिप्पणे ।
 

 
३. ज० का० - त्रिसध्यानतः ।
 
४. ज० का०- स्वं ।
 
५० ज०- कृतप्रतिकृतं । ६. जं० -नामेव ।
 
*
 
:
 
[ ६५
 
० रतनुभिरतनुष कृतार्द्ध दुभाभिः । 'अलभत तनुभि 'रित्यपि पाठः