This page has not been fully proofread.

+
 
पद्याङ्क ४६-४७ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ६३
 
}
 
पञ्चमः पादो भवदघं नुदत्विति ब्रह्मविष्णु महेन्द्रयमरूपाश्चत्वारः पादा इति न
च विफलयथोक्ताभ्युपायाः इति च नञ् महिषविशेषणत्वेन वर्णयन्ति तदेतद-
समञ्जसमिव प्रतिभाति, यतः पादाः शरीरावयवाः एषु च महिषतः पलाय (य्य )
दिक्षु गतेषु देव्याः शरीरं श्रापाद्यन्त; अन्यच्च पादश्चतुर्थे भागे इति पाद-
लक्षणं विनश्यति, द्विपदीति सार्व्वजनीना प्रतीतिव्र्व्याहिन्यते, तस्मात्पञ्चमः पादः
कश्चन कल्पनीयः स तावत् दृश्योऽदृश्यो दृश्यादृश्यो वा न तावत् दृश्यः स्वरूपानुप-
लव्धेः नाप्यदृश्यः तस्य निःप्रमाणकत्वेन कल्पनायोगात् तदुक्तं प्रमाणवन्त्यदृष्टानि
· कल्प्याति सुबहून्यपि बालाग्र शतशोऽपि न कल्प्यो निःप्रमाणक इति, अत (323)
एव न दृश्यादृश्यः रूपः यस्मिन् अंशे दृश्यः स प्रतीतिबाधितो नोत्यात प्रभवति,
अदृश्यांशस्तुं निरस्तत्वात् न प्रमाणकोटिमाटीकते, चतुर्थप्रकारो नास्त्येव तस्माद्
गरीयसी तत्रभवतां काचन कल्पना यथा परमेश्वरी जगदुत्कृष्ट स्वरूपा अपि
- विरूपयति, न च महिषविशेषणत्वेन सम्बद्धे मृत्योर्दण्डेन दान्तत्वापत्ते, इतः परं
 
1
 
तु पाठान्तरकल्पनमपि व्यर्थमापद्येत ॥४६॥
 
सं० व्या०४६ साम्नेति ॥ चण्डिकायाः पादः पञ्चम उपायो भवतो
 
S
 
युष्मान् सुखयतु सुखिनः करोतु, येन प्रादेन रिमंहिषो हतो व्यापादितः कीदृशः
विफलयथोक्ताभ्युपाय: विफला निष्फला यथोक्ता यथानिर्दिष्टा श्रभ्युपाया:
 
. सामादयो यत्र स तथोक्तः, इदानीं तदेव विफलोपायत्वं शब्दच्छलेन दर्शयन्निद-
>
 
.
 

 
माह, साम्ना नाम्नाययोनेरित्यादि, आम्नाययोनेर्वेदसूब्रह्मण: सामार्थतरादिना-
ष्टभिः (?) परितोषं न कृतवानरिः, नापि हरेविष्णोश्चक्रण सुदर्शनेन भेदात्
घृति विहितवान्, सह इन्द्रेण वर्तते इति सहेन्द्रः तस्यैरावणस्यापि हस्तिरांजस्य
दानवृष्ट्या मदवर्षेण केवलं परमुपरि कलुषितो मलिनत्वं गतो महिषो न चान्यत्र,
किमपि नेनापि तु शक्तमिति कान् कर्षस्तु ( ? ) तदस्यैरावणस्योपरि केवलं
कलुषितो दानवृष्ट्या न तु प्रसादाभिमुखो जातः, न च दान्तो: दमितो यमस्य
मृत्योर्दण्डेन, एवं चत्वारोऽप्युपाया: छलितप्रयोगेणं यथाक्रमं विफला विख्याताः
 
-
 
॥४६॥
 
भर्त्ता कर्त्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष ::
क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुत कि मया
कि मयेति ।
मत्वा सव्याजसव्येतरचरण चलाङ्गुष्ठ कोणेन पिष्टवा'
 
सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥४७॥
 
१. ज०- नखाङ्गुष्ठकोणाभिमृष्टं । का० – चलागुष्ठकोणाभिमृष्टं ।