This page has not been fully proofread.

पद्याङ्क ४५-४६ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
सापेक्षम समर्थस्यात इति समर्थादेव प्रत्ययोत्पत्तिः तस्मात् स्र समानौ उभयं
सौ यस्येति बहुव्रीहेराश्रयणात्साधु, ननु एवंविधा या परमेश्वरी साऽस्य
कंसस्य प्राक् दी एवं प्राणान् कस्मात् नास्यत् नाहरत् इत्याह, हरियशो-
रक्षणाय हरविष्णोर्यशः कीर्तिर्यथा स्यात्, कुत एतन्निश्चीयते, विजिताऽखिलदेव-
वृन्दस्य महिषासुरस्य वधादेव ॥४५॥
 
सं० व्या० - ४५. श्रघातमिति ॥ सा शिवा वो युष्माकं एनांसि पापानि
हरतु अपनयंतु, कंसेन कंसासुरेण प्राघातं श्राहति नीयमाना प्राप्यमाना, कथं
भरविधुरभुज समानोभयांसं भयन विधुरो सकष्टो तौ च भुजो भयविधुरभुजो ताभ्यां
हेतुभूताभ्यां स्रं समानं स्वस्थानादध:पतत् उभयांद्वयं यस्मिन् घाते नयने
तद्यथा भवत्येवमाघातं नीयमानाऽगमत् उदपतत् प्राकाशं उत्पतिता कि कृत्वा
प्राप्य लब्ध्वा, शिलायाः गोचरं विषयं विन्ध्यशिलागोचरं प्राप्य कथंभूतेव गगन-
मुत्पतिता आगामि विन्ध्याचल शिखरशिलावासयोगोद्यतेव विन्ध्यश्चासावचलश्च
विन्ध्याचलस्तस्य शिखरं शृङ्ग तस्मिन् या शिला दृषद् तस्यावासो वसनं तस्य
"योगः सम्बन्धः विन्ध्याचल शिखर शिलावासयोगः तत्रोद्यतेव उत्केव, अनेनेतदुक्त
भवति, श्रागामि यत् विन्ध्यपर्वत शिलायां वास्तव्यं तदिहैव निषोदामीत्यभिप्रायेण
गगनमुत्पतिता, यद्येवमेवं विदधदार्या सा किमिति शिलागोचरगमनात्पूर्वमेव
कंसस्य प्राणान्न हृतवती तदुच्यते, क्षमापि समर्थापि प्रस्य कंसस्य प्राणान् नास्यत्
असून नं क्षिप्तवती किमर्थ, हरियशोरक्षणाय हरिणा व्यापादितः कंस इति लोके
हरेर्यश: लोकस्य रक्षणाय रक्षार्थमन्यथा देव्याः यशः स्यात् न तु हरेः सा एवं-
विधा भगवती वो युष्माकं एनांसि पापानि हरत्वपनयंत्विति ॥४५॥
साम्ना नाम्नाययोने तिमकृत हरेर्नापि चकोण भेदात्
सेन्द्रस्यैरावणस्याप्युपरि कलुषितः केवलं दानवृष्ट्या ।
दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताम्युपायो हतारि'
 
"
 
येनोपायः स पादी नुदतु भवदघं? पञ्चमश्चण्डिकायाः ॥ ४६॥
 
६१
 
:.
 
१. ज० का० - हतोऽरिः ।
 
ज० को०- स पाद: सुखयतु भवतः पञ्चमश्चण्डिकायाः ।
 
कुं० वृ० – चण्डिकाया: स पादो भवदघं भवतां श्रघं पापं नुदतु नाशयतु,
किंभूतः पादः चतुष्ण सामाद्युपायानां अपेक्षया पञ्चमः, पञ्चानां पूरण : पंचमः;
स कः येन पादेन अरिः शत्रुहंतः, कृणोति हन्तीति अरिः स्वपक्षहन्तेति; किंभूतो-