This page has not been fully proofread.

८४ ]
 
महाकविबाण-विरचितं
 
चण्डीशतकम् [ पद्याङ्क ३३०४० व्याख्यां
 
7-1
 
1
 
:
 
सं० व्या० – ३९. श्रव्योमेत्यादि ॥ षष्ठधातोनिर्गतोऽर्थात् सप्तमे धातो
मज्जँश्चासौ चरणश्च तस्य भरस्तेन महिषः पातालं प्रविष्टः रसातलं गतो गां
पृथिवीं विभिद्य विदार्य पपातोन्मुखमिव पक कर्मे पतनं तस्मिन् मुखं अभि-
मुखं यथा भवति एवं प्रविष्ट: किं कुर्वन् पङ्कपातोन्मुखमिव महिषः पातालं
प्रविष्ट: गाहमानो यस्याः भुजानां गहनमतीव विततं किंविशिष्टानां भुजानां
अव्योमव्यापिसीनां श्रव्योमव्याप्तं शीलं यस्य स श्रव्योमव्यापिसोमा प्राप्तो
येषां ते श्रव्योमव्यापिसीमान: पुनरपि किं कुर्व्वन् मूर्च्छा गच्छन् केन यस्य
लोचनानां त्रयस्य अच्चिर्मोक्षेण प्रच्चिषां मुक्तां (क्त्या) किंभूतानां दवदहनरुचां
दवदहनो दहनो दवाग्निस्तस्य रुक् रुचिर्येषामिति विग्रहः, इदमुक्तं भवति यथा
दवाग्निदाहात : अन्यों महिषो वनघनमिच्छन् कर्दमपतनोन्मुखः प्रस्रवणगतं
प्रविशति एवमसावपि देवीनेत्रत्रयविमुक्ताच्चिपरीतः पातालं प्रविष्टः ॥ ३६॥
नीते निर्व्याजदीर्घामघवति' मघववज्रलज्जानिदाने
 
निद्रां द्रागेव देवद्विषि मुषितभियः संस्मरन्त्याः स्वभावम् ।
देव्या दृग्भ्यस्तिसृम्यस्त्रय इव गलिता राशयः शोणितस्य
 
यतः
 
त्रायन्तां त्वां त्रिशूलक्षतकुहरभुवो लोहिताम्भः समुद्राः ॥४०॥
कुं० वृ० - लोहिताम्भः समुद्रास्त्वां त्रायन्तां रक्षन्तु लोहितं रक्तमेव
भोजलं येषु ते तथा लोहिताम्भ:समुद्रा: रक्षन्त्वित्याशीर्न सञ्जाघटीति
यतस्तेषां बीभत्सतायामेव पर्यवसानात्, उच्यते, न तेषां प्रमङ्गलत्वं आशङ्कनीयं
सकलस्रकुलाह्लादो(29)द्रिक्तम हिषवेषोच्छलच्छोणिताम्भःपूर्णा इति
प्रत्युताऽभ्युदयायैव जंगतां त्रिशूलेन यानि महिषस्य क्षतानि तान्येव
कुहराणि तेभ्यो भवन्ति स्म ते त्रिशूलक्षतकुहरभुवः; अन्यच्च किंभूताया: देव्याः
तिसृभ्यो दृग्भ्यो गलिता:; उत्प्रेक्ष्यते, शोणितस्य राशय इव अतीवक्रोधेन विलोक-
नेन महिषस्योपरि शोणितं वर्षन्त्य इव; किंभूताया: देव्याः स्वभाव संस्मरन्त्याः
अर्थान्महिषस्य रौद्रचेष्टित रूपं, अथ च स्वभावं स्वां प्रकृति स्वस्थावस्थां स्मरन्त्याः
अयं अभिसन्धिः; महिषवधात् स्वास्थ्य मच्छो भंगवत्याः नेत्रेभ्यः कोपारुणिमा
पृथक्गत इव अत एव विशेषणद्वारेण हेतु आह, किविशिष्ट्या अत एव मुषित
भिया मुषिता भीर्यया सा तथा, क्व सति, देवद्विषि देवशत्रौ द्राक् शीघ्रमेव निद्रां
 
१. का० निर्व्याजदीर्घा मधवति ।
 
२. ज० रक्ततायाः ।
 
३. ज० रक्षन्तु त्वां; का० श्रायन्तां वस्त्रिशूल ।
6
 
:
 
> .
 
:
 
: