This page has not been fully proofread.

44
 
७२ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क २८-२९ व्यास्या
 
भवति, कलाभिः सम्पूर्णो भवति, इति वदत एव गी: प्राणाश्च समा एव निःसृताः,
यावदिति पूर्वोक्त वदति तावदेव कण्ठरिच्छन्न इत्यर्थः ॥२८॥
 
-
 
सं० व्या० - २८. वक्त्राणांमिति ॥ सा अद्विजा पार्वती वो युष्मान् श्रवतात्
या पाया इच्छया मृदुपदमृदितस्य मृदुपदेन मृदितस्य गीर्वाणारेर्गीर्वाणानां
दानवानां (देवानां) रिस्तस्यारे: शत्रो: महिषस्य कण्ठतः कण्ठात् इत्येवं गीर्वाक्
निःसृता निर्गता सममसुभि: प्राणैः सह कथं गीनि:सृतेत्याह, वक्त्राणां विक्लव
इत्यादि, हे स्कन्द ! कार्तिकेय ! कि विक्लवो विधुरस्त्वं वक्त्राणां षण्णां मुखानां
विषण्णां विद्राणां रुचं कान्ति वत वहसि, बत- शब्दः खेदे, प्रन्याश्चापरा: षट्
मातरः कृत्तिकाः जनन्यस्ते तव पार्वत्यन्ते तव मातरि हतायां इति भावः । भव !
शङ्कर ! त्वं सकलो भव समग्रो भव, केन कारणेन शरीरार्द्धलव्ध्या शरीरार्द्धस्य
लब्धिर्लाभस्तया, हेतौ तृतीया । जिह्मां कुटिलां कालीं दयितां प्रद्य अहं हन्म
व्यापादयामि अयमर्थः; भव ! त्वयांस्यै शरीरं (शरीरार्द्ध ) दत्तं, त्वं भूयो मया
व्यापादितायामस्यां (तत्) लब्ध्वा समग्रो भव ॥ २८॥
 
:
 
गाहस्व व्योममार्ग गत महिषमयैवन विश्रब्धमश्वैः
शृङ्गाभ्यां विश्वकर्मन् घटयसि न नवं शार्ङ्गणः शार्ङ्गमन्यत् ।
ऐभी त्वनिष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा
गौरी: वोऽव्यात् क्षतारिः स्वचरण गरिमग्रस्तगीर्वाण गर्वा ॥२६॥
 

 
i
 
कुं०, वृ० - गौरी पार्वती वो युष्मान् अव्यात्, किंबिशिष्टा गोरी, स्वचरण-
गरिमग्रस्तगीर्वाणगर्वा स्वस्य चरण: स्वचरण: स्वचरणस्य गरिमा गौरवं तेन
ग्रस्त: गीर्वाणानां देवानां गर्यो यथा सा तथा, देवानां प्रत्यक्षं महिषासुरवधेन.
ग्रस्ताऽहङ्कारा, पुनः किविशिष्टा क्षतारिर्हतारि:, किविशिष्टा आत्तहासा, आत्तो.
हासो यथा, इतोति कि, हे ब्रघ्न ! बध्नाति तेजसा दृष्टीरिति ब्रघ्नः तत्सम्वोधन
हे ब्रघ्न ! अश्वैः व्योममार्ग गाहस्व, कथं, स्वैरं विचर कथं यथा भवति विश्रब्धं
यथा भवति तथा विश्वासघीरत्वं यथा भवति तथा, किविशिष्टैरश्वैः गतमहिष-
भयैः गतं महिषाद् भयं येषां ते गतमहिषभयाः तैः अन्यच्च, हे विश्वकर्मन !
विधातः ! शाङ्गिणो विष्णोर्नवं शार्ङ्ग धनुः महिषश्टङ्गाभ्यां न घटयसि [26b]]
अपि तु घटयसि; अपि च, हे ईश्वर ! इमां महिषस्य कोमलां त्वचं बिभृहि इयं
ऐभी इभस्य त्वक् निष्ठुरा तां त्यज ॥२६॥
 
."
 
:
 
''
 
1
 
-
 
*
 
सं० व्या० – २६. चाहस्वेति 11 गौरी भवानी वो युष्मान् अव्यात् रक्षतु,
किविशिष्टा क्षतारि: क्षतो निहतो अरिर्महिषो ययेति विग्रहः, पुनरपि किंभूता
 
"
 
1
 
1