This page has not been fully proofread.

पद्याङ्क २२ व्याख्या ।
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
देयाद्वो वाञ्छितानि च्छलमयमहिषोत्पेषरोषानुषङ्गा-'
नीतः पातालकुक्षिं कृतपरमभरो भद्रकाल्याः स पादः ।
यः प्राग्दाक्षिण्यकाङ्ङ्क्षा 'वलयितवपुषा वन्द्यमानो मुहूर्त्त
शेषेणेबेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः ॥२२॥
 

 
*
 
?
 
कुं० वृं० – देयात् समर्पयतात्, कोऽसौ स पादः कस्याः भद्रकाल्याः, अत्र
रसोत्कर्ष द्योतना (थं) भद्रकाल्याः इति पृथक् निर्दिष्टं, कानि वाञ्छितानि अभीष्टानि
केभ्यः वो युष्मभ्य, य़ः कीदृशः नीतः प्रापितः कं पातालकुक्षि पातालमध्यं, कथं
अर्थात् भद्रकाल्या शिवया, कुतः छलमयमहिषोत्पेषरोषानुषङ्गात्, छलमय-
महिषः छलप्रधानो यो महिषः तस्य उत्पेष: तनुचूर्णनं तत्र यो रोषः तस्याऽनुषङ्ग :
प्रसंगः सम्बन्धः तस्मात् । किमुक्त भवति, छलेन सिंहादिनानारूपाणि कुर्वाणों
महिष: पुनर्महिषतामापन्नो दुष्टोऽयं निग्राह्य एवायमिति यः परमेश्वर्या रोषो
जीतः तद्वशात्तयोच्चूर्णितो यथा तं संचूर्ण्य पातालं प्रविष्टः, कथंभूतः पादः, कृत-
परमभरः कृतः परम उत्कृष्टो भरो भारो यस्मिन् स तथा कृतपरमगुरुत्वः । अपि
च, इन्दुकान्तोपलरचितमहानुपुराभोगलक्ष्मीः, इन्दुकान्तश्चन्द्रकान्तो योऽसावुपलो
ग्रांवा तेन प्रकृतिभूतेन रचितो यो महानुपुर: अर्घ्यनूपुरः तस्य यं भोगो
विस्तारस्तस्य लक्ष्मी: शोभा यत्र स इन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः,
अत्र लक्ष्मीशब्दोऽवयवार्थो बहुवचनान्तः तेन 'उर प्रभृतिभ्यः कप्' इति कप्
न भवति । इदमुत्प्रेक्षाद्वारेण विशेषणं; किं च प्राक् आदौ वंद्यमानो नमस्क्रिय
माणः, केन विशेषेणेव शेषाभिधेन नागपतिना कियन्तं कालं मुहूर्त क्षणमे कं
यतोऽन्ये बहवो वन्दनाथिन स्तिष्ठन्ति; किंभूतेन दाक्षिण्यकाङ्क्षावलयितवपुषा
दाक्षिण्ये नानुकूलतया भक्त्या या आकाङ्क्षा वन्दनेच्छा तया वलयितं पादे वेष्टितं
 
"
 
:
 
*
 
. वपुः शरीरं येन तेन तथा विधेन, पूर्व्वस्योत्प्रेक्षागर्भविशेषणस्येदं विशेषणं हेतुः;
शेषो हि भगवान् विमलस्फटिककान्तिः, किमुक्त भवति महिषं भित्त्वा पातालं
प्रविष्टमात्रः पूर्वं श्रद्धाभरात् शेषेण नमस्कृतः, तदनु श्रन्येभ्योऽवकाशो दत्तः ।
[24]] [[अथ प्रादाक्षिण्य इति पाठः, प्रदक्षिणस्य भावः प्रादाक्षिण्यं उभयपदवृद्धिः,
तस्य काङ्क्षा वाञ्छा तथा वलयितं वलयीकृतं वपुर्येन स तेन एतदुक्तं भवति ।
 
१० ज० दोषाऽनुषङ्ग ।
 
२. ज० कृतपरमभयो; का० हृतभुवनभयो ।
 
३. ज० प्रादाक्षिण्यकाङ्क्षा ; का० प्रादक्षिण्यकाङ्क्षा ।
 

 
[ ६३
 
.