This page has not been fully proofread.

पचाङ्क २१ व्याख्या ]
 
भेदपाटेश्वर-कुम्भकर्णे-कृत-वृत्तिसमेतम्
 
i
 
कुं० वृ० भवानी भवपत्नी जयति सर्वोत्कर्षेण प्रवर्तते, किंभुता व्यापा-
दितारि: व्यापादितो हतोऽरिया न्सा तथोक्ता । पुन: किविशिष्टा विजयया
भवानीसख्या डां लज्जां नीयमाना प्राप्यमाणा। कथंभूतया विजयया, सूत्
इन्द्रादीन् इति वक्ष्यमाणं वचन्त्या, बैंक विशिष्टान् सुरान् त्यक्तहेतीन् त्यक्ता प्रस्ता
तय ग्रायुधानि येस्ते तथा तान् । इतीति कि, हे शक ! व्हे अनशने ! न विद्यते
निर्वत्रं यस्य सोऽनशनिः तस्य संम्बोधनं, हे अनशने ! त्वं प्रसून प्राणान् न
जहासि-नन्त्यज सिं (23a) काकूतो तदभिद्योतनार्थं कथमित्यध्याहि यसै
कथं न जहासि ? त्तवं प्राणत्यागो युक्तः । किं कृत्वा, ईदृक् प्रशनित्यागपलायन-.
लक्षणं कर्म्म कृत्वा, इन्द्रो वत्री इति असाधारणमुपलक्षणमन्द्रस्य । यथा चक्री
विष्णु: असाधारणे उपलक्षणे गते प्राणायान्त्येव न्योऽपि हितं कर्म्म कृत्वा
अनशने भोजनपरित्यागे प्राणांस्त्यजति । 'शक्लृ 'शक्ती' इति प्रकृत्यर्थं विकारे
शस्य तत् शतसदृशं कर्म्म कृत्वा भोजनपरित्यागेन प्राणपरित्यागो न्याय्यक
एवं शऋमुपालभ्य द्रव्येशमुपालव्धुकामा उक्त्यन्त स्मारचयति, हे द्रव्येश ! न्हें
अगद ! न विद्यते गदा यस्य सः तस्य सम्बोधनं, हे अगद 1 प्रत्र अग ( दं:) -
स्येति षष्ठचन्तस्यापि अगदशब्दस्य व्याख्यानसोकर्यात सुखाववोधार्थ अर्थ-
चशाद्विभक्तिपरिणाम इति कृत्वा संक्षिप्तिराक्षिप्यते । हे श्रद ! स्थाणुकण्डे
वर्त्तमानं गदं हरगले वर्तमानं गदं विषस्वरूपं सेगं जहि नाशय, यतोऽगदस्य
औषधस्य प्रयमेव उपयोग: यत् औषधं रोगहारि भवति,
अज्ञानतो नियोगाभावात्, श्रौषधिनोरभेदोपचारवृत्त्या अगदशब्देन धनदः प्रत्तीयते,
अथवा मत्वर्थीयोऽत्राकार, प्रगदिना इत्यर्थः । अतो हे अगद ! हे द्रव्येश !!
स्थाणुस्तव मित्रं स्वामी च श्रत्तस्तद्गले गदं जहि यतस्त्वं द्रव्येशः स तु स्थाणु,
'तिष्ठतीति स्थाणुः, अतस्तव ग्रंयं पदोऽपयोग: 'समुद्गद्योपनीतेषु साहाय्यायोप-
'कल्पते' इति व्यासस्मरणात् । मन्त्राऽभियुक्ताः केचनागदमिति, गदां स्थाणु
कण्ठे जहि मुञ्च, तंत्र हेतुर्चदति, अन्योऽपि श्रान्तः सन् गदां स्थाणी कीलके
मुञ्चति । गदाशव्दस्य गर्दैमित्ति पुचद्मावं वर्णयन्ति । जहोति जहांतेः प्रयोगश्च
तत्र इदं वक्तव्यं, कोऽयं पुकद्भावो नाम सामानाधिकरज्ये किक चोपसर्जनस्य
स्त्रीप्रत्ययस्य ह्रस्वत्वं किवा द्वन्द्वाऽधिकारे नपुंसकत्वात् ह्रस्वत्वं, नाउसमानाधि
करण्याभावाद्यः सामानाधिकरण्यं हि खलु पदानां पदयोको 'विधीयतेन तु
एकपादे । अत एव न द्वितीयतृतीयो द्वित्रिपात्रतस्य समासामावाल
चतुर्थ: प्रकारोऽस्त्येक प्रत्र गंदशब्दस्य स एव पु वन्द्भाव: प्रतिपाद्यमानो न
विचारचातामा रचयति, तस्मात्स्त्रियाः मुकद्भाव इत्यभिप्रेतः, तत्रभवतां एतदमि
 
औषध
 
1
 
-
 
A