This page has not been fully proofread.

६० ]
 
महाकविबाण-विचितं चण्डीशतकम्
 
। पद्याङ्क २० व्यामा
 
रूपम् [ईश:] शूले तस्मिन्नि खाते सति, झुलस्यास्तीति शूली इति ईश्वरस्य यशो
गृह्णाति, ज़ूलिशब्दस्य वाच्यत्वात् अतः शूलं नोपात्तमिति भावः । तहि दण्डः
किमिति नोपात्त इति
वावधमर्हतीति चधार्हः तस्मिन् वधयोग्ये
ग्दण्डो वित्तादानं, 'दण्डशब्देन वित्तादानं श्रायुधंविशेषश्च शब्दच्छले नोच्यते,
'दॆण्डः परिलंघुः प्रत्यल्पः स्यात्, वध्ये नीतिशास्त्रविरोधात् वध एवं न्याय्य व
`दण्ड इंति भावः । एवं तत्तद्दोषदर्शनात् हेतीहित्वा पाय एव रिपुं व्यापादयन्ती
भगवती वः पायादिति वाक्यार्थः ॥२०॥
 

 
संव्या०-२० खड्गे पानीयमिति । पार्वती पर्वतपुत्री वो युष्मान् ऋवत्तात् रक्षतु
कि कुर्वती, सुररिपुं देवशत्रुं प्रोषितासुं विगलितप्राणं कुर्वती, प्रोषिता प्रसवो यस्येत्ति
'विग्रहः । कयो प्रोषितासु कुर्वेती, पाण्यैव पादपश्चिम भांगेनैव न प्रायुधेन
इत्येव शब्दोऽवधारयति अत एवायुधानां खड्गादीनां चत्र कविरुत्प्रेक्षया परिहार-
मुक्तवान् । किंभूतया पार्ष्या श्रभिहतिबहलितप्राक्तनांपाट लिम्ना अभिहत्या अभि
घातेन वहलितः सान्द्रीकृत: प्राक्तनः पूर्वं आ (समन्तात् ) पाटलिमा श्रापाटल
यस्याः पाणैः सा तथोक्ता तयाः पार्ष्या, आरक्तत्वं नैसर्गिक अभिघातेन ननु तदैव
चहलितमित्यर्थः । कि कृत्वा प्रोषितासुं कुर्वती पार्वती, हित्वा हेती: त्यक्त्वा ( प्रहर -
'णानि इतीव एवमिव कथमिति तदुच्यते, खड्गे पानीयमित्यादि, हि· यस्मात् खड्गे
'पानीयं तत्पादं ह्लादयत्याह्लादं करोति महिंषितोऽसौ न योग्यः शत्रोरुपका रत्वा-
'दिति भावः, पक्षपाती पृषक इति कृत्वा सावप्ययोग्य:, शूलिन ईशस्य यशो-
भाग् भवति यशो लभते, किल शूली शङ्करः, (तत्) प्रेषितः प्रसार्वपि शूलयोगात्
तद्विध: स्यात् ईश इति क्विपि षषान्तं (पष्ठन्तं रूपं, वधमर्हत सि
'वधार्हस्तस्मिन् वधार्हेऽपि दण्ड: परिलघुफलः स्यात्, यो हि चध्यस्तत्र दण्डन
युज्यते इति भांक ॥२०।
 
1
 
:
 
छ्रुत्वेदृक् कर्म्म लज्जाजनच मनशने शक नासून्' जहासि
द्रव्येश' स्थाणुकण्ठे जहि गद्मगदस्यायमेवोपयोगः
जातश्चकिन्' 'विचको 'दितिज इति सुस्त्यक्तहेतीन् ब्रु वन्द भवता
ञोडां व्यापादिता रिर्जयति विजयया नीयमाना भवानी हिंम ॥२
 
स्यै
 
१. ज०मी० मरिसूम्
 
जहासी-1
०३. अ० र का-वित्तेश ।
४. ज० गदमगदस्योपयोगोऽयमेव
५. ज० जातश्चक्रो ।
 
*
 
यू
 
पूर्व प्र
च्यते
दा
 
2