This page has been fully proofread once and needs a second look.

पद्याङ्क १९-२० व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ५६
 
मायुधविशेषं हारे विन्यस्य, किंभूतं वज्रं हरेरिन्द्रस्य करो हस्तः ततो गलितं,

महिक्षोभादिति विज्ञेयं, न केवलं वज्रं हारे विन्यस्य कण्ठसूत्रे ग्रैवेयके चक्रंवेयके चक्रं

विन्यस्य तदपि हरिकरगलितं विष्णुकराद्भ्रष्टम् । प्रव्धिर्वरुणस्तस्य पाशा अब्धि-
र्वरुणस्तस्य पाशा अब्धि-
पाशास्तै: केशान् धम्मिल्लान् बद्ध्वा संयम्य, अत्र योग: कतुर्तुं युक्त इति वज्र-

चक्रे तत्र विन्यस्ते, केशन्धस्तु दृढमावरुणपाशःशैः कृत इति भावार्थः । यातानैक्षत

देवानित्थंभूतान् जया मोमीलतः उत्सारणोत्का हेह्रेपयन्ती, अत एव प्रधानदेवोपहास-

कारणेन ह्रीमत्या हैमवत्या तर्ज्जितेति ॥१
 
}
 

 
खड्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः
 

शूलेनेशो यशोभाग् भवति परिलघुः स्याद्वधार्हे तु'[^१] दण्डः ।

हित्वा हेती रितीवाभिह
तिबह लितप्राक्तनापाट लिम्ना
 
पा

पार्
यै
पाष्
ण्ये॑व
 
ग्व प्रोषितासुं सुररिपुमवतात् कुर्वती पार्व्वती वः ॥२०॥
 

 

 
कुं० वृ० - --पार्व्वती पर्व्वततनया वो युष्मान् श्रवतात् रक्षतु । किकिं कुर्वती,

पार्ष्याग् एव सुररिपुं प्रोपिषितासुं गतप्राणं कुर्वती ; एवकारोऽत्र साधनान्तरव्या-

वृत्यर्थ:थः (22b) वामपादैकदेशेनेत्यर्थः, किंभूतया पार्ष्ण्या अभिहतिबहलितप्राक्तना-

पाटलिस्तां, श्रम्ना, अभिहतिरभिघातः तेन बहलित:तः सान्द्रीकृतः प्राक्तन:नः पूर्वः, श्रा

सामस्त्येन पाटलिमा यस्याः सा तथा तया, 'श्वेत रक्तस्तु पाटल:', पाणे:र्ष्णेः किल

नैसर्गिकं रक्तत्वं विद्यते, विद्यते न ; तत् घनीभूतमित्यर्थः । किं कृत्वा इतोव
तीव
हेती रायुधानि हित्वा त्यक्त्वा, इतीति किं खड्गादिषु आयुधेषु सत्सु किकिं इति
पोर्षिण

पार्ष्णि
प्रयासाय परमेश्वरी प्रवृत्ता तत्कविः श्लेपोषोक्त्योत्प्रेक्ष्य ग्रह, खड्गस्ताव-

त्तिष्ठतु, कथं-खड्गे पानीयं विद्यते तच्च महिपं षं आह्लादयति यो यस्याह्लादको

भवति स तस्य मारणाय प्रवर्त्तते ? पानीयं खलु लोके महिपाषाह्लादजनकं भवति,

उत्तेजिते खड्गे निर्म्मला छाया पानीयशब्देन व्यवह्रियते । तर्हि बाणः किमिति

नोपात्तं तदाऽऽह, पृत्को वाण:बाणः हि यस्मात् पक्षपाती, पक्षे पततीत्येवंशीलः, अत्रो-

क्तिलेशः यः पक्षपाती भवति स परं प्रति प्रहितो न कार्यं साधयतीति न शत्रुषु

प्रेरयितुतुं योग्यः । श्रात्मीयभावः पक्षपातः 'उभयवेतनी पक्षपाती च न तेषु

प्रयोज्य' इति हि नीतिविदां रहस्य, प्यं, अत्रोभयत्र शब्दच्छलम् । किं च शूलेन महिषे

हते ईश ईश्वरो यशोभाग्भवति, सत्यपि देव्याः शूले आयुधे ईश्वरस्येवा साधा-

रणमायुध मिति शूलीति नामश्रवणात् । अतः शूलं न तत्र व्यापारयामास, तदा

आयुधेन हननात् तस्यैव यशो भवतीति । श्रथ ईष्टे इति 'ईट् क्विपि' षष्ठ्यन्त-
"
 
}
 
2
 

 
-----------------
[^
. जे] ज० का० स्याद्वधार्हेऽपि ।