This page has not been fully proofread.

स्तोत्रग्रन्थमाला - तृतीयो भागः
 
मदस्य राजा सोमस्य पीत्वीज्यायान्दिवः पतिः ।
तविषीवान्घनो युध्मो हवनश्रुत्सहः स्वराट् ॥ १०८ ॥
 
॥ इति दशमं नामशतकम् ॥
 
४६
 
अत्रेमे भवन्त्युपसंहार श्लोकाः
 
इदं सहस्रमिन्द्रस्य नाम्नां परमपावनम् ।
ऋग्वेदतो गणपतिः सङगृह्य विनिबद्धवान् ॥ १॥
 
नात्र नाम्नः पौनरुक्त्यं न 'च' कारादि पूरणम् ।
श्लोकमध्ये न चारम्या शतकस्योपसंहृतिः ॥२॥
 
नाम्नामेषां छान्दसत्वात्सर्वेषां च स्वरूपतः ।
अवलोक्या यथा छन्दः शब्दशुद्धिर्विचक्षणैः ॥ ३॥
 
अनेकपदनामानि विनियोज्यानि पूजने ।
चतुर्थ्यन्तप्रयोगेषु व्युत्क्रमाच्च यथान्वयम् ॥४॥
 
अस्य नामसहस्रस्य वेदमूलस्य सेवने ।
पूर्णं फलं तद्विज्ञेयं यत्स्वाध्यायनिषेवणे ॥ ५ ॥
 
मन्त्रेभ्यः सम्भूतं सारमेतन्नामसहस्रकम् ।
ऐन्द्रं यो भजते भक्त्या तस्य स्युः सिद्धयो वशे ॥ ६ ॥