2026-01-25 18:16:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">२२
</ignore>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">भरतधरित्रीं भुवननृपालः ।
अवतु दयालुः सितगिरिशालः ॥ ८ ॥
</verse>
<verse lang="sa">अरुणधरित्रीधर हर दूनाम् ।
भरतधरित्रीमव शिव दीनाम् ॥ ९ ॥
</verse>
<verse lang="sa">सतुहिनरोचिःशकलकमस्ते ।
सकरुणगौरीरमण नमस्ते ॥ १० ॥
</verse>
<verse lang="sa">हर भरतक्ष्माजनवरदूतम् ।
कुरु चरितार्थं गणपतिमेतम् ॥ ११ ॥
</verse>
<verse lang="sa">असि सितशैले हर हतगात्री ।
तव किमु दृष्ट्यां न भरतधात्री ॥ १२ ॥
</verse>
<verse lang="sa">पुरजित ईड्यं विलसति गुर्व्याम् ।
सितगिरिनाम स्थलमिदमुर्व्याम् ॥१३॥
</verse>
<verse lang="sa">स्थलमिदमच्छक्षितिधररूपम् ।
हृदयमिलाया अपहतपापम् ॥१४॥
</verse>
<verse lang="sa">हृदिव नराणां सितनगनाम ।
हृदपि धरायास्तव शिव धाम ॥ १५ ॥
</verse>
<verse lang="sa">क्षितिहृदये वा विलसति नित्यः ।
त्रिभुवनमध्ये शिव इति सत्यः ॥ १६ ॥
</verse>
</page>
<ignore lang="sa">२२
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
<verse lang="sa">भरतधरित्रीं भुवननृपालः ।
अवतु दयालुः सितगिरिशालः ॥ ८ ॥
<verse lang="sa">अरुणधरित्रीधर हर दूनाम् ।
भरतधरित्रीमव शिव दीनाम् ॥ ९ ॥
<verse lang="sa">सतुहिनरोचिःशकलकमस्ते ।
सकरुणगौरीरमण नमस्ते ॥ १० ॥
<verse lang="sa">हर भरतक्ष्माजनवरदूतम् ।
कुरु चरितार्थं गणपतिमेतम् ॥ ११ ॥
<verse lang="sa">असि सितशैले हर हतगात्री ।
तव किमु दृष्ट्यां न भरतधात्री ॥ १२ ॥
<verse lang="sa">पुरजित ईड्यं विलसति गुर्व्याम् ।
सितगिरिनाम स्थलमिदमुर्व्याम् ॥१३॥
<verse lang="sa">स्थलमिदमच्छक्षितिधररूपम् ।
हृदयमिलाया अपहतपापम् ॥१४॥
<verse lang="sa">हृदिव नराणां सितनगनाम ।
हृदपि धरायास्तव शिव धाम ॥ १५ ॥
<verse lang="sa">क्षितिहृदये वा विलसति नित्यः ।
त्रिभुवनमध्ये शिव इति सत्यः ॥ १६ ॥
</page>