2026-01-25 18:14:47 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<title lang="sa">शिवस्तवराजः
</title>
<subtitle lang="sa">प्रथमः शशिवदनावर्गः
</subtitle>
<verse lang="sa">अमृतमयूखं मुकुटमनर्घम् ।
जयति दधानो जगदधिराजः ॥१॥
</verse>
<verse lang="sa">सकलबुधौघे विफलविधाने ।
असति शरण्ये मतिमतिगण्ये ॥२॥
</verse>
<verse lang="sa">दुरितविसारप्रतमसि लोके ।
ऋषिकुलजानां सदसि सशोके ॥ ३ ॥
</verse>
<verse lang="sa">अतिदुरदृष्टान्नरनियुतेषु ।
अपि मितमत्तुं धनरहितेषु ॥ ४ ॥
</verse>
<verse lang="sa">उदितविरोधास्वयुतभिदासु ।
चतसृषु जातिष्वबलतमासु ॥५॥
</verse>
<verse lang="sa">मुहुरपि लोले क्षितिसुरशीले ।
अजगणकल्पे भुजभवसङ्घे ॥ ६॥
</verse>
<verse lang="sa">चतुरविरोधिव्रजहृतसाराम् ।
अविरतनेत्रस्रुतजलधाराम् ॥ ७ ॥
</verse>
</page>
<title lang="sa">शिवस्तवराजः
<subtitle lang="sa">प्रथमः शशिवदनावर्गः
<verse lang="sa">अमृतमयूखं मुकुटमनर्घम् ।
जयति दधानो जगदधिराजः ॥१॥
<verse lang="sa">सकलबुधौघे विफलविधाने ।
असति शरण्ये मतिमतिगण्ये ॥२॥
<verse lang="sa">दुरितविसारप्रतमसि लोके ।
ऋषिकुलजानां सदसि सशोके ॥ ३ ॥
<verse lang="sa">अतिदुरदृष्टान्नरनियुतेषु ।
अपि मितमत्तुं धनरहितेषु ॥ ४ ॥
<verse lang="sa">उदितविरोधास्वयुतभिदासु ।
चतसृषु जातिष्वबलतमासु ॥५॥
<verse lang="sa">मुहुरपि लोले क्षितिसुरशीले ।
अजगणकल्पे भुजभवसङ्घे ॥ ६॥
<verse lang="sa">चतुरविरोधिव्रजहृतसाराम् ।
अविरतनेत्रस्रुतजलधाराम् ॥ ७ ॥
</page>