This page has been fully proofread once and needs a second look.

<page>
<title lang="sa">
शिवस्तवराजः
 
</title>
<subtitle lang="sa">
प्रथमः शशिवदनावर्गः
 
</subtitle>
<verse lang="sa">
अमृतमयूखं मुकुटमनर्घम् ।
जयति दधानो जगदधिराजः ॥१॥
 
</verse>
<verse lang="sa">
सकलबुधौघे विफलविधाने ।
असति शरण्ये मतिमतिगण्ये ॥२॥
 
</verse>
<verse lang="sa">
दुरितविसारप्रतमसि लोके ।
ऋषिकुलजानां सदसि सशोके ॥ ३ ॥
 
</verse>
<verse lang="sa">
अतिदुरदृष्टान्नरनियुतेषु ।
अपि मितमत्तुं धनरहितेषु ॥ ४ ॥
 
</verse>
<verse lang="sa">
उदितविरोधास्वयुतभिदासु ।
चतसृषु जातिष्वबलतमासु ॥५॥
 
</verse>
<verse lang="sa">
मुहुरपि लोले क्षितिसुरशीले ।
अजगणकल्पे भुजभवसङ्घे ॥ ६॥
 
</verse>
<verse lang="sa">
चतुरविरोधिव्रजहृतसाराम् ।
अविरतनेत्रस्रुतजलधाराम् ॥ ७ ॥
 
</verse>
</page>