2026-01-24 15:24:06 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
</ignore>
<verse lang="sa">तत्किल प्रभवति क्षितेर्जगत्यन्तरिक्षभुवनेऽथवा दिवि ।
कर्तुमप्रतिममात्मगोचरं मौलिभूतमकृतात्मनामपि ॥ २४ ॥
</verse>
<ignore lang="sa">१०
</ignore>
<verse lang="sa">तस्य शक्तिररिलोकदुःसहा तस्य सिद्धिरणिमादिशालिनी ।
तस्य सम्पदखिलात्मभावदा यं विशोधयति दृष्टिरीशितुः ॥ २५ ॥
</verse>
<verse lang="sa">याचकः पदसरोजकिङ्करो वीक्षितेन खलु साध्यमीप्सितम् ।
अत्र चेद्भव भवान्पराङ्मुखो निर्दयेषु गणना भवेत्तव ॥ २६ ॥
</verse>
<verse lang="sa">दृष्टिदानविमुखेन किं त्वया दीयते निजमनामयं पदम् ।
किं ददाति हर सर्वमापणं विण्णिशाशकलदानदुर्मनाः ॥ २७ ॥
</verse>
<verse lang="sa">किं नु संलपसि शैलकन्यया नन्दिना किमु करोषि भाषणम् ।
सर्वलोकजनकप्रभो कुतो नार्भकस्य रुदितं निशम्यते ॥ २८ ॥
</verse>
<verse lang="sa">संस्तुतो न च दधासि सम्मदं दूषितो न च महेश लज्जसे ।
अप्यहं चतुरभाषणः कविः किं करोमि विगुणस्य ते पुरः ॥ २९॥
</verse>
<verse lang="sa">पाहि वा पशुपते जहीहि वा जीवनं तव पदोः समर्पितम् ।
देहि वा विमुखतामुपेहि वा प्रार्थये किमपि नाथ नापरम् ॥ ३०॥
</verse>
<heading lang="sa">अथ चतुर्थं पथ्यावक्त्रदशकम्
</heading>
<verse lang="sa">किं घोषं कुरुषे द्वारि देहि देहीति भूभुजाम् ।
रसने हर गौरीश पाहि पाहीति गीयताम् ॥ ३१ ॥
</verse>
</page>
<ignore lang="sa">स्तोत्रग्रन्थमाला - तृतीयो भागः
<verse lang="sa">तत्किल प्रभवति क्षितेर्जगत्यन्तरिक्षभुवनेऽथवा दिवि ।
कर्तुमप्रतिममात्मगोचरं मौलिभूतमकृतात्मनामपि ॥ २४ ॥
<ignore lang="sa">१०
<verse lang="sa">तस्य शक्तिररिलोकदुःसहा तस्य सिद्धिरणिमादिशालिनी ।
तस्य सम्पदखिलात्मभावदा यं विशोधयति दृष्टिरीशितुः ॥ २५ ॥
<verse lang="sa">याचकः पदसरोजकिङ्करो वीक्षितेन खलु साध्यमीप्सितम् ।
अत्र चेद्भव भवान्पराङ्मुखो निर्दयेषु गणना भवेत्तव ॥ २६ ॥
<verse lang="sa">दृष्टिदानविमुखेन किं त्वया दीयते निजमनामयं पदम् ।
किं ददाति हर सर्वमापणं विण्णिशाशकलदानदुर्मनाः ॥ २७ ॥
<verse lang="sa">किं नु संलपसि शैलकन्यया नन्दिना किमु करोषि भाषणम् ।
सर्वलोकजनकप्रभो कुतो नार्भकस्य रुदितं निशम्यते ॥ २८ ॥
<verse lang="sa">संस्तुतो न च दधासि सम्मदं दूषितो न च महेश लज्जसे ।
अप्यहं चतुरभाषणः कविः किं करोमि विगुणस्य ते पुरः ॥ २९॥
<verse lang="sa">पाहि वा पशुपते जहीहि वा जीवनं तव पदोः समर्पितम् ।
देहि वा विमुखतामुपेहि वा प्रार्थये किमपि नाथ नापरम् ॥ ३०॥
<heading lang="sa">अथ चतुर्थं पथ्यावक्त्रदशकम्
<verse lang="sa">किं घोषं कुरुषे द्वारि देहि देहीति भूभुजाम् ।
रसने हर गौरीश पाहि पाहीति गीयताम् ॥ ३१ ॥
</page>