This page has not been fully proofread.

१५४
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
सूर्यस्य भासा प्रतपन्नभस्तो
सूर्यादिग्रहभासां यन्मूलं घनतेजः
सेवकपातकशमनं दैवम्
सोऽणुः स्यादणुतो धातै षां जगताम्
सोमं पीत्वा पुष्टं दैवम्
सोऽहं जातो रमणभगवन्
सौरं मण्डलमुज्ज्वलं तव तपः
स्तुतिरसौ लसद् बहु दयारसम्
स्तूयन्तां सुहृदः सर्वे सर्वविदः
स्तोत्रे स्तोत्रे मधुरं दैवम्
स्थलमिदमच्छक्षितिधररूपम्
स्थाता सचेताः सदिवः सुदंसाः सुश्रवस्तमः
 
स्थूलाः प्रकाशश्च रसश्च शब्दः
स्पड्विहायाः स्मत्पुरन्धि-
स्मरजितो यथा शिरसि जाह्नवी
स्मरणसर्पिष्णा कुलगृहे शिखी
स्मरणे तव सञ्चलन्ति
 
स्मरत्सु विकसत्स्वमोघचलितम्
स्वकीयहृदयं समर्पयति ते
स्वपिवातश्चेकितानः
 
स्वस्य हृदि रूपं त्वामनल लोके
स्वभिष्टिः सत्पतिः सत्य-
स्विद्यन्ति ते कन्दुककेलिसङ्गा-
स्वेदं हरन्नङ्गभवं गणानाम्
 

 
हर भरतक्ष्माजनवरदूतम्
हर्ता दुरितानां धर्ता जगतां नः
हप्रदमजो वर्णत्वकलु षम्
हस्तचतुष्टयभासुरनन्दक
हस्तिमुख याचे गाढरसभक्त्या
हस्तिवदनो ना स त्वमधिदैवम्
हा तनय हा सुते हा प्रिये
हित्वा मानसशालाम्
 
६४
 
१२०
 
११५
 
२३, १२५
 
११७
 

 
१८
 
६०
 
२५
 
११६
 
२२
 
३९
 
६३
 
४२
 
११८
 
१२३
 
१३
 
७१
 
७२
 
३०
 
to
 
३९
 
*
 
१५, २२
 
२५
 
६८
 
९४
 
१०४
 
१०२