This page has not been fully proofread.

सम्मोहनशक्तिर्वृत्रस्य तु निद्रा
सर्वत्र विसारि ज्योतिस्तटिदाख्यम्
सर्वद जनोऽयं वाञ्छति न मुक्तिम्
सर्वसमत्वं सर्वहितत्वम्
 
सर्वस्य च कर्ता सर्वस्य च धर्ता
सर्वस्य च नेत्री सर्वैरपि मान्या
सर्वस्य जगतो धाने च नयने
 
सर्वाश्च दिशस्ते व्योमेश्वर हस्ते
सर्वे षां जगतां माता देवनुता
सर्वोत्तमशची कान्तासहचरः
 
सर्वं भवताऽहं पक्षेण जयानि
सश्रियमुदारां श्रीहृदयहारी
 
संविदं विदुस्त्वामिदं प्रसु
 
संवृक्समत्सुसन्धाता
संश्लि यन्प्रकृतिं रजोगुणमयीम्
संसारेऽस्मिन् निर्गतसारे
संस्तुतो न च दधासि सम्मदम्
 
सहमानो मेधपतिः
 
सहस्रचेताः सुमनाः
 
साक्षिणमक्षिणि निश्चलदृष्ट्या
 
श्लोकसूचिका
 
साक्षी निरशनः पक्षी नृतनुषु
सीताकामिन्निह भीतानाम्
सुक्षमतमं मे कष्टहिमभानो
सुतरां सुलभो मोक्षः
सुधाघटोऽधरः स्त्रीणाम्
सुप्रभ धिया त्वां व्याप्तमखिलानि
 
सुब्रह्मा स्थविरः सूरः
सुरपतिरितरो न
सुरशिरश्चरच्चरणरेणुका
सुरूपकृत्तुरीशानः
सूक्ष्मो विराजन्नखिलस्य राजा
सूक्ष्मो विषायिणि स्थूलश्च विषये
सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम्
सूत्रं विदुरेके सुश्लोकमनन्तम्
 
१५३
 
१०५
 
१०७
 
१०४
 
८७
 
१०६
 
१०७
 
६६
 
११०
 
१२६
 
६६
 
१०८
 
१०३
 
११९
 
४१
 
१९
 
८७
 
१०
 
३०
 
३९
 
११२
 
६७
 
९६
 
१०३
 
११
 
११
 
१०१
 
४०
 
१३
 
११७
 
३८
 
६३
 
६७
 
२४, १२६
 
१०६