This page has not been fully proofread.

१५०
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
वज्रप्रहरणं विश्वस्य शरणम्
वज्रस्य भर्ता वार्याणाम्
वज्रहस्तचणीनाम्
वन्दारुजनता मन्दारविटपी
 
वन्दे श्रीरमणेराचार्यस्य पदाब्जम्
 
वरूता मधुनो राजा
वरेण्यो विश्वतूर्वात-
वसतिं कुरुषो घटिकाद्रिवरमृ
वस्तुस्वरूपं परमः प्रकाशो
वाक्यकृत्सुतः पितुः
वाचमधितिष्ठज्ज्योतिरपि भौमम्
 
वाचा नव्यविदामध्यक्षः सपरः
वाचि मम दिव्यां धेहि निजधाटीम्
वाजिनेयो वाजसनि-
वाणी मम शिवः प्राणो मम शिवः
वातस्तव वीचिर्विद्युत्तव कायम्
वातोऽस्यधिभूतं शक्रोऽस्यधिदैवम्
वामार्धाधरदंशनवलितायाम्
वारणमुखो मे वारयतु कष्टम्
वालिविनाशन वारिधिबन्धन
विक्रम्य विधुन्वन्वक्रांत्समरेणु
विग्रो विभीषणो वह्नि -
 
विचयिष्ठो वज्रबाहु-
विचिन्तयन्निवाभेदं श्रीरामनरसिंहयोः
 
वितन्तसाय्यो वाजानां
 
विदधातु भद्रमपवारयत्वघम्
 
विप्रजूतो विप्रतमो
विभूतद्युम्न आचक्रि-
विरप्शी वीळितो विप्रो
 
विशदहसिते पूर्णा
 
विश्वप्रियमेकं प्राणं पवन त्वाम्
 
विश्वस्य निदानं विश्वातिगमानम्
 
विश्वानरो विश्वरूपो
 
विश्वानि चक्रिर्विश्वस्मा-
६५
 
४३
 
४०
 
६६
 

 
४५
 
४३
 
८४
 
६३
 
११४
 
९८
 
२४
 
१०४
 
४३
 
२९
 
१११
 
१११
 

 
१०३
 
९४
 
१०४
 
३९
 
४१
 
८६
 
४३
 
८१
 
३९
 
४३
 
३८
 

 
८३
 
१०७
 
३३
 
३३