This page has not been fully proofread.

यानायात्र न केकिनां कुलपतिः
यान्तं पवमानं भान्तं मघवानम्
ये गिरिशनाम्ना ये च हरिनाम्ना
योगविद आहुः शी रिसधाराम्
यो भाति शुद्धो जगतः परस्तात्
योऽर्जुनं भुजाबलेन निर्जिगाय दुर्जयम्
 

 
रमण जन्मिनामयि भवान् गुरुः
रमणमुनिविमलतरचरणे
रसननीरगे मनसि सन्ततम्
राकाशशिकीर्तिं पाकासुरशत्रुम्
राज्याय तन्वन्भुवनेषु शस्त्रम्
रामरमेश्वर रावणमर्दन
रुद्रं विदुरेके नेतर्बहुलीलम्
रुद्रः शुक्लगिरावग्निर्वा स पुमान्
रुद्रः स निनदन् राजंत्स मघवा
रुधिरार्द्रमजिनमंसे परितोऽङ्गानि
रूपाणि विभो ते भूयांसि ततानि
 
श्लोकसूचिका
 

 
लक्ष्मणसेवित मङ्गल लक्षण-
लक्ष्मीपतिसङख्या यावद्रविलोकम्
लज्जाभावो ललितं दैवम्
 
लसदलङकृतिं बहुगुणान्विताम्
लीलानारीवे॰ां दैवम्
लोककृज्जनिताऽश्वानाम्
लोकातिगं ब्रह्म वदन्ति शुद्धं
लोकारिदितिजप्रध्वंसनविधौ
लोके स्थितिभाजां यत्ते घनमूर्तिः
ळुबुळुबुनिःस्वनमज्जित-

 
वज्रधरकीली भाति भुवि पाता
 
१४९
 

 
१६, २७
 
७५
 
१०२
 
६१
 
११४
 

 
१२८
 
१२३
 
७९
 
६५
 
९३
 
१०७
 
१२७
 
१७, २८
 

 
१०६
 
९४
 
१६, २६
 
११६
 
६०
 
११६
 
४४
 
६१
 
६६
 
७९
 
९४
 
७८