This page has not been fully proofread.


 
मङ्गलकटाक्षैः साधय ममेष्टम्
मघवते शचीहृदयहारिणे
मण्डलमध्ये यत्तज्ज्योति-
मदच्युन्मर्डितामद्वा
मदस्य राजा सोमस्य पीत्वी-
मधुमुचामृचां परिचयी वृषा
 
श्लोकसूचिका
 
मधुरमम्ब ते चरणपङ्गजम्
 
मनसा परिकल्पितानि सन्तस्तव
मनुं तव दिवो महीश जपताम्
मन्त्रेभ्यः सम्भृतं सारम्
मन्थनत आसीदे । इह यज्ञे
मन्दराद्रिधारिणे महेन्द्र कार्यकारिणे
मम मङ्गलमातनोतु भास्वत्
ममाभिलाितं प्रसिध्यतु न वा
 
मस्तकैतवं वस्तु शाश्वतम् ।
 
महावीरो महाव्रातो महाय्यः प्रमतिर्मही
 
महाहस्ती गणपति-
महिमानमिन्द्र तव भाषितुं वयम्
मंहिष्ठरातिरित्थाधी-
मां चरणभाजं पापहरनामा
मातास्तियानां वृष्णभो
माया कल्पितमिदमखिलं ते
मायामोहितसकलजगज्जन-
मास्तु वेतनं छिन्नमस्तके
माहात्म्यं तव वक्तु कः पशुपते
 
मित्र कुरु भक्तिं विश्वयुवराजे
 
मित्रं मम शिवो बन्धुर्मम शिवः
मुखरयन् दिशो नुतिरवैर्नवैः
मुदे सतां कैरवबन्धुमौलि-
मुहुर्मुहुर्दिक्षुवमन्त्रपर्णा
मुहुरपि लोले क्षितिसुरशीले
मूलं तपसां त्वं देवासि ऋणीणाम्
मृदुहृदयानां सौम्यं दैवम्
 
१४७
 
७६
 
५८
 
११२
 
४२
 
४६
 
७७
 
१२०
 
१४
 
७२
 
४६
 
७८
 
११३
 
१३
 
७२
 
११७
 
४२
 
३४
 
८१
 
४३
 
१०३
 
४५
 
८८
 
९३
 
११९
 
१९
 
१०२
 
२८
 
६०
 

 

 
१५, २१
 
११०
 
११५