This page has not been fully proofread.

१४६
 

 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
भक्तिरसिकानां पापततिखादी
 
भक्त्या तव पुण्यम्
भगवत्पदमन्यजनासुलभम्
भद्रतरमूर्ति भद्रतमकीर्तिम्
भरतधरित्रीं भुवननृपालः
भवजलनिधिं गाहं गाहम्
भवति निष्ठितो यदि चतु ष्पथे
भव निषोवितो मम सुभाषाया
भवभयनाशन भक्तजनप्रिय
भवभीकरवारिनिधिं तरता
भव्यं क्रियाद्वो भवमौलिरङ्ग-
भाग्यमखिलानां देव तव हस्ते
भातो गननाग्नेर्यातः पवनस्य
भानुरपि देवो लोकसुहृदेशः
भारतं न केवलं चतुःसमुद्रमुद्रितं
 
भावः सनोचेदसतो मतिः का
भावेन स प्राणिति नानिलेन
भाषामात्रवपुः पूर्वं स्यादवपुः
भासुरकटाक्षैर्भासयतु मह्यम्
भास्करविम्बे दीप्तं दैवम्
भास्युदरभाण्डे भासि कुलकुण्डे
भुजगकङ्कणप्रभृतिसंस्तुते
भुवनजनककारुण्या-
भुवनं झरैः कतिपयैरावृण्वाना
भुवनत्रयपतिमूर्धजमध्ये
भुवनभूपतेर्भगवतः कृते
भूतत्त्वं तव शैलजात्वमपि ते
 
भूमिभारवारणाय
 
भूरिकर्मा भरेकृनु-
भूरिमहिमाढ्यं सन्मुनिभिरीड्यम्
भूषोन्दुरेखाकिरणैर्विभक्तै-
भोक्ता दिवः पक्तृतमः पृथिव्या
 
७५
 
१०९
 

 
१०१
 
१५, २२
 
१२४
 
६०
 
९३
 

 

 
१०२
 
१६, २७
 
१००
 
११५
 
६२
 
६४
 
२४, १२६
 
७६
 
११५
 
१२०
 
१२
 

 
१११
 

 
१९
 
११४
 
३५
 
७८
 

 
६४