2023-11-19 19:22:29 by ambuda-bot
This page has not been fully proofread.
११८
स्तोत्रग्रन्थमाला - तृतीयो भागः
केवलं पदोः सेवकोऽस्मि ते ।
वेद्मि नेतरद्वेदसन्नुते ॥६॥
हृदय तेऽणुनः समुचितोऽणुना ।
परिचयोऽम्बिकापादरेणुना ॥७॥
पाहि मुञ्च वा पादपङ्कजम् ।
त्रिदशसन्नुते न त्यजामि ते ॥ ८ ॥
चरणमम्ब ते यो निषेवते ।
पुनरयं कुचौ धयति किं कृती ॥९॥
अहरहोऽम्ब ते रहसि चिन्तया ।
धन्यतां गतो नान्यदर्थये ॥ १० ॥
स्मरजितो यथा शिरसि जाह्नवी ।
जननि रेणुके मनसि ते कृपा ॥११॥
अम्ब पाहि मां दम्भतापसि ।
पादकञ्जयोरादिकिङ्करम् ॥ १२ ॥
पुत्रमात्मनः पुण्यकीर्तने ।
बहुकृपे कुतो मामुपेक्षसे ॥१३॥
अम्ब संस्तुते जम्भवैरिणा ।
पाहि मामिमं मग्नमापदि ॥१४॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
केवलं पदोः सेवकोऽस्मि ते ।
वेद्मि नेतरद्वेदसन्नुते ॥६॥
हृदय तेऽणुनः समुचितोऽणुना ।
परिचयोऽम्बिकापादरेणुना ॥७॥
पाहि मुञ्च वा पादपङ्कजम् ।
त्रिदशसन्नुते न त्यजामि ते ॥ ८ ॥
चरणमम्ब ते यो निषेवते ।
पुनरयं कुचौ धयति किं कृती ॥९॥
अहरहोऽम्ब ते रहसि चिन्तया ।
धन्यतां गतो नान्यदर्थये ॥ १० ॥
स्मरजितो यथा शिरसि जाह्नवी ।
जननि रेणुके मनसि ते कृपा ॥११॥
अम्ब पाहि मां दम्भतापसि ।
पादकञ्जयोरादिकिङ्करम् ॥ १२ ॥
पुत्रमात्मनः पुण्यकीर्तने ।
बहुकृपे कुतो मामुपेक्षसे ॥१३॥
अम्ब संस्तुते जम्भवैरिणा ।
पाहि मामिमं मग्नमापदि ॥१४॥