2023-11-19 19:22:19 by ambuda-bot
This page has not been fully proofread.
७८
स्तोत्रग्रन्थमाला - तृतीयो भागः
उग्रतरनादं दीप्ततरभासम् ।
अप्सु विहरन्तं देवविभुमीडे ॥ ७ ॥
वज्रधरकीली भाति भुवि पाता ।
भूरि बलशाली त्वं नभसि नेता ॥८॥
मन्थनत आसीदेष इह यज्ञे ।
घर्षणविशेषाद्व्योमनि स जज्ञे ॥ ९ ॥
भूरिमहिमाढ्यं सन्मुनिभिरीड्यम् ।
त्रातसुरचक्रं सन्नमतशक्रम् ॥१०॥
तृतीयो वर्गः
असुरधिपिण्डं तटिदधिभूतम् ।
अयममराणां पतिरधिदैवम् ॥११॥
जगदयमेतत्प्रभवति भर्तुम् ।
जगदरिदर्याक्षयमपि कर्तुम् ॥ १२ ॥
अयमधिनाथो भवति बलस्य ।
अत उचितोऽस्य प्रभुरखिलस्य ॥ १३ ॥
नरसुरदैत्यान्वितमपि नूनम् ।
बलविभवेऽस्मात्तिभुवनमूनम् ॥ १४ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
उग्रतरनादं दीप्ततरभासम् ।
अप्सु विहरन्तं देवविभुमीडे ॥ ७ ॥
वज्रधरकीली भाति भुवि पाता ।
भूरि बलशाली त्वं नभसि नेता ॥८॥
मन्थनत आसीदेष इह यज्ञे ।
घर्षणविशेषाद्व्योमनि स जज्ञे ॥ ९ ॥
भूरिमहिमाढ्यं सन्मुनिभिरीड्यम् ।
त्रातसुरचक्रं सन्नमतशक्रम् ॥१०॥
तृतीयो वर्गः
असुरधिपिण्डं तटिदधिभूतम् ।
अयममराणां पतिरधिदैवम् ॥११॥
जगदयमेतत्प्रभवति भर्तुम् ।
जगदरिदर्याक्षयमपि कर्तुम् ॥ १२ ॥
अयमधिनाथो भवति बलस्य ।
अत उचितोऽस्य प्रभुरखिलस्य ॥ १३ ॥
नरसुरदैत्यान्वितमपि नूनम् ।
बलविभवेऽस्मात्तिभुवनमूनम् ॥ १४ ॥