This page has not been fully proofread.

पद्याङ्क १३-१४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
भ्रूभङ्गचरणोत्क्षेपप्रहारान् करोति इति, जातिरलङ्कारोऽपि ।
दर्शिता इति ॥१३॥
 
सं० व्या० – १३. पार्वती पर्वतपुत्री वो युष्मान् पातु रक्षतु, यया पार्वत्या
पूर्वोक्तमेव न कृतं त्रितयं, अपरं च कृतं, कथमिति तदाह, भ्रूभङ्गो न भ्रूलतायाः
भ्रू एव लता भ्रू लता तस्याः भ्रू लतायाः भङ्गो न चक्रे न कृतः, केन हेतुना तुलित-
बलतया तुलितं बलं सामर्थ्य अर्थात् महिषस्य यया सा तुलितबला तद्भावे तत्,
कि कुर्वत्या मुष्णन्त्या हरन्त्या प्रसून्, कस्य सुरारे: महिषस्य, केन करणभूतेन
पार्ष्णे: पादपश्चिमभागस्यांशेन, क्व समरभुवि सङ्ग्रामभूमी, ग्रस्थनां तु भङ्गश्चक्रे
कृतो येन सुरारे: समररिपोरिति योज्यं, कथमनास्थं विद्यते न प्रास्था आदरो यत्र
भङ्गकरणे तद्यथा भवत्येवं क्रोधाच्च पादपद्म महत्त्वादन्तर्मध्यान्नोद्धृतं नोखातं,
अमृतभुजां देवानां महच्छल्य मुद्ध तं, नूपुरं पादाभरणं वाचालं मुखरं नोऽजनि
जगत् वाचालं जयं विजयं शंसत् कथयत् अजनीति नूपुरशब्दोऽत्रेतर एव सूत्रं
महाकविप्रयोगान्तः पुंसि वर्त्तते (इति) वेदितव्यम् । प्रस्थ तु शब्दो पुनरर्थः ॥ १३॥
इदानीं निष्पादित देवकार्याया भगवत्याः क्रीडारसव्याजेन रणकर्म्माणि
प्रकाशयन् स्तौति -
 
निर्यन्नानास्त्रशस्त्रावलि' चलति' बलं केवलं दानवानां
 
द्राङ् नीते दीर्घनिद्रां द्वि (20b) षति न महिषीत्युच्यसे प्रायसो (शो)ऽद्य
अस्त्रीसंभाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया
 
कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः ॥१४॥
 
-
 
कुं०वृ० – कात्यायनी दुर्गा वो युष्माकं अरीन् हन्तु । किविशिष्टा कात्यायनी
ह्रीमती ह्रीविद्यते यस्यां सा ह्रीमती । क्व सति, हरे महेश्वरे इति हसति सति ।
किंविशिष्टे हरे, आत्तकेलौ गृहीतक्रीडे, महतां किल स्व स्वकृते महति कर्मणि
अन्येनाऽऽख्यापिते लज्जा भवत्येव, विशेषात् पत्युः सविधे स्त्रीणाम् । इतीति कि, हे
कात्यायनि ! अद्य त्वं जाने प्रायशो बाहुल्येन मम महिषी इति नोच्यसे न कथ्यसे,
कस्मात् ह्यतो दानवानां बलं केवलं एकाकि चलति पलायते एव, किंभूतं (बलं)
निर्यन्त्रास्त्रशस्त्रावलि, निर्यन्ति निर्गच्छन्ति च तानि नानाऽनेकप्रकाराणि अस्त्राणि
शरादीनि शस्त्राणि च खड्गादीनि, अथवा अस्त्रेण मन्त्रेण अभिमन्त्रितानि यानि
 
१ ज० तिर्यङ्नानास्त्र शस्त्रावलि ।
 
२ ज० चलित; का० बलति ।
३ ज० हसितहरे ।
 
T
 
[ ५१
 
अन्ये प्रागेव
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
.