This page has been fully proofread once and needs a second look.

४८ ]
 
[ पद्याङ्क १२ व्याख्या
 
युवतिचरणजा: युवतिचरणे जाताःता: शत्रुं महिषं विनाशं नयाम इति । अत्र पञ्चैव

युवतिचरणजा इत्युत्पन्नाभिमानेन नखानामभिमानो हरिणा सह व्यतिरेकश्च प्रति-

पादितः, अत एव हसित इव हरिरित्युक्तम् ॥११॥
 
महाकविषाण-विरचितं चण्डीशतकम्
 
wwwwwwwww
 

 
इतो महिषे व्यापादिते भगवत्याः क्रीडावर्णनं प्रस्तौति -
रक्ताक्तो
-
 
रक्ताक्ते
ऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मिन्

हासो हस्ताग्रसंवाहनमपि दलिताद्रीन्द्रसारद्विषोऽस्य ।

त्रासेनैवाद्य सर्वः प्रणमति कदनेनामुनेति क्षतारिः

पादोऽव्याच्चुम्बितो वो रहसि विहसता त्र्यम्बकेणाऽम्बिकायाः ॥१२॥
 
T
 
-
 

 
कुं. वृ - इदानीं सर्व्वातिशायिवीर्या व्यापादितशत्रुं भ )वतो तीविपक्षक्षेपाविभू र्तरौद्र.
-
रसोपशमनेन शृंगारं आविर्भावयितुं श्रांतसंवाहनादिलोकप्रचाराचरणार्थं च अल-

क्तका दिना प्रसाधनां कुर्व्वाणां विजयां सखीखीं प्रति उक्ति-व्याजेनाह, रक्ताक्ते इति ।

अम्बिकायाः पादश्चरणो वो युष्मात् अभ्न् अव्यात् रक्षतु । कथंभूतः पादः, रहसि एकांते

इति विहसता विशिष्टं हास्यं कुर्व्वता, त्र्यम्बकेन त्रिनेत्रेण त्रीणि अम्बकानि यस्य

स तेन प्रसाधनं कुर्व्वन्तोंतीं विजयां इति वक्ष्यमाणं उक्त्वा चुम्बित:तः मुखेना श्लिष्टः,

चुम्बित इति ग्राम्यवचनेन क्लिष्टकर्म्मोत्तीर्णाया भगवत्या विषये परमेश्वरस्यौत्सुक्यं

दर्शयति । अन्यथा एषां प्रतीयमानतैव रसोत्कर्षं पुष्णाति, न पुनः साक्षादुपादानं,

त्र्यंबक इति त्यादरेण नेत्रद्वयासाध्यत्त्वेन त्रिभिरपि नेत्रैर्देवीं विलोक्य चुंबितेति
त्र्यं

त्र्य
म्बकशब्दं प्रयुञ्जानस्य भावः । कथंभूतः पादः, क्षतारि: व्यापादितरिपुः तदेव

वक्ष्यमाणमाह, हे विजये ! प्रियसखि ! रक्तेनाक्तो रक्ताक्तः (तस्मिन्), महिष-

रुधिरारुणे अमुष्मिन् अलक्तकश्रीर्यावकशोभा नो विराजति । अलक्तकेन रचिता

श्रीः अलक्तकश्रीः ग्रलक्तकस्तिष्ठतु यतोऽयं रक्ताक्तः, अलक्तक: सामान्यस्त्रीषु

शोभते प्रमुष्मिन् चरणे रक्तेनैव शोभा इदमेव रक्तं जगच्छोकापहारि; वा

श्लेषे रलयोर्न भेद इति । अयं रक्तकस्तिष्ठतु, चरणस्तु रक्ताक्तो विद्यते, अरक्तक-

रक्तयोः सहानवस्थाना (19b) द्विरोध: । पुन: किनः किंविशिष्टे विजयिनि जयशीले,

यतो हि विजयिनि जयश्रीः स्वभावतो रक्ता विद्यते अतोऽलं पुनरुक्त्या । अथ

यस्मिन् एकस्या अयुतसिद्धोऽनुरागः तत्रानुरक्तको ननु रागवान् कथं संयुज्य[ते]

इति भावः । श्रथ स्त्रियां अनुरक्तस्य नः पुंसा संयोग:गः सामंजस्यमावहति । अथ च

नाहमलक्तकं ददामि किंतु श्रांतायाः स्वामिन्याः हस्ताग्रसंवाहनं करोमि इति

विजयोक्तिमाशंक्याह हे विजये । श्र! अस्य वामचरणस्य हस्ताग्रसंवाहनमपि हासः,

त्र स्थायी एव उद्रिक्तः सन् रमतां इतः इति रसवदलंकारता अस्येत्येकवचनं
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy