This page has been fully proofread once and needs a second look.

पद्याङ्क ११ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ४७
 
र्भवतीति । तथा च पाणिनिराचार्य:यः 'अपवर्गे तृतीया' अपवर्गे श्रवसाने तृतीयैव

प्राप्नोति । इदमेव सूत्रं श्रीहर्षमिश्रैरन्यथा व्याकृतम्, 'उभयी प्रकृतिः का मे

सज्जेदिति मुनेर्मनः' । 'प्रपवर्गे तृतीये'ति भणतः पाणिनेरपि एवं या काचन तृतीया

तैर्दृष्टा सा भवतु, वयं तु प्रकृत मेवाऽनुसरामः । केषां ज्योत्स्नयेत्यपेक्षायां विशेषण-

द्वारेणाह--स्वांशुमय्या स्वकीयाश्च तेंशवश्च स्वांशवः तन्मयी तया स्वांशुमय्या,

अत्र प्राचुर्य्ये मयट्, अंशुप्राचुर्यवत्या नखज्योत्स्नयंयेत्यर्थ, अत्र चेतनानां नखानां

हासासंभवात् । हृतमहिरुधिरक्षालनोत्तेजनोज्वलोलीभूतनख किरणव्याजेन हास-

साधर्म्याच्चेतनधर्म्म उपचर्यते । कथम्भूतैर्नख चन्द्रकान्तःतैः, इति वक्ष्यमाणप्रकारेण

उत्पन्नाभिमानैः 'उत्पन्नोऽभिमानो गर्व्वावो येषां ते तथा तेःतैः । इतीति किं, सव्या-

जैणराज: एणानां राजा एणराजः, व्याजेन एणराजो व्याजैणराज:जः कपटनृसिंहः ।

अत्र व्याजैणराज इति शब्दमहिम्ना व्याजसिंह एव प्रतोतीयते, अर्थाच्च नृसिंहो

जायते । पाणिजैरिति शब्दसन्निधेश्च शब्दार्थस्यापरिच्छेदे सान्निध्यादीनां विशेष-

स्मृतिहेतुत्वाऽभ्युपगमात् नृसिंह इति व्याख्यायते । अथ जनो प्रादुर्भावे 'वेजननप्रसव-

विकारोत्पत्तिषु ड-प्रत्ययांतः । विशिष्टज्ञानवान् श्रा सामस्त्येन जायते इति [19a]

व्याजो मनुष्यः, प्रज क्षेपणे । वैः कैतवे विशिष्टं आ सामस्त्येन जानाति । अथ

भक्तानां दुरितानि क्षिपतीति व्याजो नरः । नरश्चासौ सिंहश्च व्याजसिंहः, विः

कपटार्थं वक्तीति कपटनृसिंह इति शब्दःद: संपद्यते । अतः स व्याजंजैणराजो माया-

नरसिंहः । प्रागित्याद्यन्वयः प्राक् पूर्व्वं सुरारे: सुराणां रिः सुरारिःरि: तस्य हिरण्य-

कशिपोर्वक्षो हृदयं दशभिःभि: पाणिजै: पाणेर्जाता: पाणिजा: अभिनत् विदारयामास

अत्रायमभिसन्धिः । स इति परोरीक्षार्थसूचकतदो दर्शनात् नृसिंहेन दैत्यो व्यापादितः
स्मयं

स्मर्य
ते परं न दृश्यते । तु पुनः वयं एते साम्प्रतमेव रिपुमस्तं नयामः । किं-

विशिष्टा वयं, युवतिचरणजाः, अत्रापि च ते पुंपाणिजाः, त्र पुंनार्यो:योः पाणि-

पादयोश्च सिंहशशकयोश्च बले विशेषो गर्वकारणं, तत्रापि च ते दश वयं तु

पञ्चैव । एव शब्दो द्वितीयचरणनखव्यावृत्त्यर्थः वामपादेनंनैव हननात्, इति त्रिभि-

र्हेतुभिरुत्पन्नाभिमानैरिति वाक्यार्थः । अत्र उपमारूपकश्लेषाऽलङ्काराः ॥ ११
 

 
सं.व्या.--११. शिवा गोगौरी वो युष्माकं शान्त्यै शान्तये अस्तु भवतु, यस्याः पादे

अधिकरणभूते नखैर्हरिविष्णुः हसित इव, कया ज्योत्स्नया किंभूतया स्वांशुमय्या

स्वांशवः कृता यासां तयाथा, क्व सति हतारौ हतश्चासौ अरिश्च स हतारिः तस्मिन् हतारो
रौ
व्यापादितमहिषसंज्ञशत्रोरौ, किमिव स्वैर्नखं खैरिति एवमुत्पन्नाभिमानै रिति वक्षो व्याजंजैण-

राज इत्यादि, व्याजैणराजशब्देन ना मृगराजो अभिनत् भिन्नवान्, वक्षः उ
रः
सुरारेःरे: हिरण्यकशिपोः, प्राक् पूर्वं दशसिंः पभिः पाणिजैः एतेतेः वयं पुनः पदैव[पञ्च॑चैव]
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy