This page has been fully proofread once and needs a second look.

४४ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क १० व्याख्या
 
कुर्वन्तीति रजनिकृतः, नखा रजनिकृत इव, अथ नखा एवं रजनिकृतः, रूपकम् ।

तेषां कि किंविशिष्टानां रजनिकृतां, प्रारोलेयोत्पीडदीव्नां प्रालेयानि हिमानि तेषां उत्पीडो

राशि:शिः तद्वद्दीव्यंन्तीति दीवानः तेषां, क इव, पितुः पाद इवं, पितुरिति पार्व्वत्याः

पितुर्हिमाचलस्य पाद इव पाद: प्रत्यंतपवंर्व्वतः हिमालयंपादोऽपि प्रालेयोत्पीडेन

दीप्तिमान् भवति पाण्डुश्च । कथंभूतः पादः तुलिताद्रीन्द्रसारः अद्रीणामिन्द्रोऽद्रीन्द्रः

तस्य सारो बलं तुलितोऽद्रीन्द्रसारो येन स तुलिताद्रीन्द्रसारः, अद्रीन्द्रसार-

समानसारतां अन्तरेण महिषस्य संचूर्णनं न घटते । स किंविशिष्ट :टः वामः,

अत्र शब्द ( च्छ ) लेनाह, यः केवलं देव्या एव बावामो न प्रपितुतुं नाकलोक-

द्विषोऽपि वामः प्रतीपः वैरी, नाकलोकं द्वेष्टीति नाकलोकद्विद्ट् तस्य नाकलोकद्विषः,

अपिः समुच्चये । वामशब्दस्यावान्तरसूचनेन महिषमपि समुचिनोति । किं-

विशिष्टस्य तस्य नाकलोकद्विषः छलमहिषतनोः, महिषस्य तनुरिव तनुर्यस्य स

तथा छलेन व्याजेन महिषतनुः छलमहिषतनुः तस्य, सप्तम्युपमान इति मध्य-

पदलोपी समासःस: । ननु महिषस्य कथं वाम: ? इत्यत्र हेतुगर्भं विशेषणमाह, कथं-

भूतः अधैर्यान् मुक्तलीलासमुचितपतनापातपीतासुः, मुक्ता चासौ लीला च मुक्त-

लीला मुक्तलीलया समुचितं सदृशं यत्पतनं, पूर्व्वसदृशेति समासः, तस्य आपातः

आरम्भः तस्मिन् एवं पीता असवो येन स तथा । अत्र अधैर्यादिति प्रकारप्रश्लेषः ।

कथं, मुक्तलीलाशब्दश्रवणात् । कोऽभिसन्धिः नाकलोकद्विडिति । समरे सर्व्वदैत्य-

संशयं दृष्ट्वा 'कार्या शत्रुषु नावज्ञा' इति लीलाग्रहणे कालविक्षेपं <error>बुध्द्वा प्र</error><fix>बुद्ध्वा</fix> अधैर्य-

मास्थाय <error>लीलां मुक्त्वा</error><fix>लीलामुक्त्वा</fix> सपदि एव हतः, इति भावः । अत्र उपमानरूपकवक्रोक्ति-

शब्दचित्राण्यलङ्काराः ॥१०॥
 
-
 

 
सं० व्या०--१०. पार्वत्याः सम्बन्धी पादोऽङ त्ङ्घ्रिः युष्मान् भवतः पातु रक्षतु,

कीदृशः पितुरिव पादः पितुर्जनकस्य गिरेरिव पादः प्रत्यन्तनगः, एकोऽपि पाद-

शब्दो द्विरावर्तनीयः उभयोरपि, किंभूतः पादः तुलिताद्रीन्द्रसार: श्ररः अद्रीणामिन्द्रस्तस्य

सारो बलं तुलितोऽद्रीन्द्रसारो येन स तथाविधः, पुनरपि किंभूतः प्रतिपाण्डुः

अधिकधवलः केन तापेन ज्योत्स्नया केषां नखरजनिकृतांता नखा एवं रजनि-

कृतश्चन्द्रास्तेषां, किंविशिष्टानां प्रालेयोत्पीडदीप्तां (व्नां) प्रालेयानि हिमानि

तेषामुत्पीड उत्करस्तद्वद्दीव्यती (न्ती ) ति दोति दीव्यन्त (स्तेषां) इति प्रालेयोत्पीड-

दीप्तां (व्नां) नखास्तेषामेतदुक्त'तं भवति, पार्वत्याः पादस्य क्लृप्तनखानां कान्त्या

अतिपाण्डुः हिमवत्पादो हिमोत्करप्रभायति, कीदृशः चरणः नो देव्या एव वामः
कि

किं
तदङ घिङ्घ्रिच्छल महिषतनोर्नाकलोकद्विषोऽपि इति अपि-शब्दः सम्भावयति, कथं

महिषस्य वानामः प्रतिकूल:लः आसीत् पाद इति चेत् तदाह धैर्यामुक्तलीलासमुचित-

 
-
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-