This page has not been fully proofread.

४४ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क १० व्याख्या
 
कुर्वन्तीति रजनिकृतः, नखा रजनिकृत इव, अथ नखा एव रजनिकृतः, रूपकम् ।
तेषां कि विशिष्टानां रजनिकृतां, प्रालेयोत्पीडदीव्नां प्रालेयानि हिमानि तेषां उत्पीडो
राशि: तद्वद्दीव्यंन्तीति दीवानः तेषां क इव, पितुः पाद इव पितुरिति पार्व्वत्याः
पितुहिमाचलस्य पाद इव पाद: प्रत्यंतपवंतः हिमालयपादोऽपि प्रालेयोत्पीडेन
दीप्तिमान् भवति पाण्डुश्च । कथंभूतः पादः तुलिताद्रीन्द्रसारः अद्रीणामिन्द्रोऽद्रीन्द्रः
तस्य सारो बलं तुलितोऽद्रीन्द्रसारो येन स तुलिताद्रीन्द्रसार, अद्रीन्द्रसार-
समानसारतां अन्तरेण महिषस्य संचूर्णनं न घटते । स किंविशिष्ट : वामः,
अत्र शब्द ( च्छ ) लेनाह, यः केवलं देव्या एव बामो न प्रपितु नाकलोक-
द्विषोऽपि वामः प्रतीपः वैरी, नाकलोकं द्वेष्टीति नाकलोकद्विद् तस्य नाकलोकद्विषः,
अपिः समुच्चये । वामशब्दस्यावान्तरसूचनेन महिषमपि समुचिनोति । किं-
विशिष्टस्य तस्य नाकलोकद्विषः छलमहिषतनोः, महिषस्य तनुरिव तनुर्यस्य स
तथा छलेन व्याजेन महिषतनुः छलमहिषतनुः तस्य, सप्तम्युपमान इति मध्य-
पदलोपी समासः । ननु महिषस्य कथं वाम: ? इत्यत्र हेतुगर्भं विशेषणमाह, कथं-
भूतः अधैर्यान् मुक्तलीलासमुचितपतनापातपीतासुः, मुक्ता चासौ लीला च मुक्त-
लीला मुक्तलीलया समुचितं सदृशं यत्पतनं, पूर्व्वसदृशेति समासः तस्य आपातः
आरम्भः तस्मिन् एवं पीता असवो येन स तथा । अत्र अधैर्यादिति प्रकारप्रश्लेषः ।
कथं, मुक्तलीलाशब्दश्रवणात् । कोऽभिसन्धिः नाकलोकद्विडिति । समरे सर्व्वदैत्य-
संशयं दृष्ट्वा 'कार्या शत्रुषु नावज्ञा' इति लीलाग्रहणे कालविक्षेपं बुध्वा प्रधैर्य-
मास्थाय लीलां मुक्त्वा सपदि एव हतः, इति भावः । अत्र उपमानरूपकवक्रोक्ति-
शब्दचित्राण्यलङ्काराः ॥१०॥
 
-
 
सं० व्या० – १०. पार्वत्याः सम्बन्धी पादोऽङ त्रिः युष्मान् भवतः पातु रक्षतु,
कीदृशः पितुरिव पादः पितुर्जनकस्य गिरेरिव पादः प्रत्यन्तनगः, एकोऽपि पाद-
शब्दो द्विरावर्तनीयः उभयोरपि, किंभूतः पादः तुलिताद्रीन्द्रसार: श्रद्रीणामिन्द्रस्तस्य
सारो बलं तुलितोऽद्रीन्द्रसारो येन स तथाविधः, पुनरपि किंभूतः प्रतिपाण्डुः
अधिकधवलः केन तापेन ज्योत्स्नया केषां नखरजनिकृतां नखा एव रजनि-
कृतश्चन्द्रास्तेषां, किंविशिष्टानां प्रालेयोत्पीडदीप्तां (व्नां) प्रालेयानि हिमानि
तेषामुत्पीड उत्करस्तद्वद्दीव्यती (न्ती ) ति दोव्यन्त (स्तेषां) इति प्रालेयोत्पीड-
दीप्तां (व्नां) नखास्तेषामेतदुक्त' भवति, पार्वत्याः पादस्य क्लृप्तनखानां कान्त्या
अतिपाण्डुः हिमवत्पादो हिमोत्करप्रभायति, कीदृशः चरणः नो देव्या एव वामः
कि तदङ घिच्छल महिषतनोर्नाकलोकद्विषोऽपि इति अपि-शब्दः सम्भावयति, कथं
महिषस्य वामः प्रतिकूल: आसीत् पाद इति चेत् तदाह धैर्यामुक्तलीलासमुचित-

 
-
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-