This page has been fully proofread once and needs a second look.

इति लोके प्रसिद्धे कण्डूं विनोय अपनीय प्रतिमहिषरुषेव तत्तुल्यान्यमहिषकोपेन
एव अन्तकोपान्तवर्ती जातः अन्तकस्योपान्ते महिषात्मसमीपे वर्त्तितुं शीलमस्येति
विग्रहः, कृष्णं विष्णुं तदीयकल्पनया पङ्कमिव पङ्कं यथेच्छन् इच्छानिवृत्तये
उपागतः वरुणं जलपतिं मज्जनायेव शुद्ध्यर्थमिवोपगतः, किल महिषः कृष्णपङ्के
लुठित्वा तदनु महति जले शुद्य्जर्थं प्रविशति इति भावः, वस्त्वर्थस्तु कृष्ण-
वरुणाभ्यां सह युद्ध्वापि शममनाप्नुवन् देवीं प्रति गत इत्यर्थः ॥८॥
 
इदानीं विश्वप्रकृतिं परमेश्वरीं सर्व्वदेवमयत्वेनाऽभिष्टौति--
 
त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्रा-[^१]
मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु ।
ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तस्त्रिलोकीं[^२]
पान्तु त्वां पञ्च चण्ड्याश्चरणनखमिषेणापरे[^३] लोकपालाः ॥९॥
 
कुं.वृ.--लोकपालास्त्वां पान्तु रक्षन्तु । के ते अपरे इंद्रादिभ्योऽन्ये, कति पञ्च
अयमर्थः । वक्ष्यमाणप्रकारेण लोकपालेषु अपालेषु सत्सु तैस्तत्कर्म्मकारित्वाल्लोक-
पालत्वमादृतं इत्यपरत्वं, केन चण्यां प रुद्राण्याश्चरणनखमिषेण, चरणस्य अर्थात्
वामचरणस्य नखाश्चरणनखाः तेषां मिषं छद्म तेन नखानां त्रिलोकीत्राणहेतुत्वात्
लोकपालोपमा, त्रीन् लोकान् पालयन्तीति वाक्यार्थव्याजेन लोकपालस्वरूपं भवान्या
नखेषु उपचरन् आह, ते लोकपालास्त्वां पान्तु, अत्र यत्तदोर्नित्यसम्बन्धात् यत्
शब्दमपेक्षते । ते के ये त्रिलोकीं त्रातवन्तः पालितवन्तः, किं कृत्वा पिष्ट्वा सञ्चूर्ण्य
कं महिषं, किंविशिष्ट अतिरुषं अतीवरोषणं, यस्य रोषोऽपि वाचामविषयः, केन
स्पर्शेनैव स्पर्शमात्रेण, एवकारः साधनान्तरं व्युदस्यति । एवंविधं महिषं स्पर्श-
मात्रेणैव संचूर्ण्य लोकपालेभ्योऽधिकत्वं आपुरित्यर्थः । ननु पूर्वे लोकपाला: क्व
गता: येन देवीनखास्तत्पदेऽभिषिक्ता: ? एतदेव तत्स्वरूपकथनद्वारे विवृण्वन्नाह
क्व सति धातरि वेधसि ध्यानतंद्रां विवसति सति ध्यानव्याजनिद्रां प्रमीलामिति
यावत्, कस्यै त्रैलोक्यातंकशान्त्यं त्रैलोकस्यातंक उपद्रवः तस्य शांतिः शमनं तस्यै,
धाता किल ध्यानेन सर्व्वं पश्यति । ध्यानमष्टाङ्गयोगस्योपलक्षणम् । योगाविष्टो
न बाह्यं किंचन वेदेति । महिषपौरुषमालोक्य कथं अयं मया शान्तिं नेय इति
 
------------------
[^१] ज० का० ध्यानतन्द्री;
[^२] ज० त्रातवन्तो जगन्ति;
[^३] ज० का० चरणनखनिभेनापरे ।