This page has been fully proofread once and needs a second look.

पद्या ८ व्याख्या ]
 
यस्तु प्रयुङ्क्तते व कुशलो विशेषे,
 

शब्दान् यथावद्व्यवहारकाले ।

सोऽनन्तमाप्नोति जयं परत्र,
 
मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 

वाग्योगविद्रुध्ष्यति चापशब्दैः ॥ इति,
 

 
अलमप्रस्तुतातांभिधानेनेत्युपरम्यते । तस्मादनेकार्थाभिधायिशब्दप्रयोगे मुधा बुधाः

खिद्यन्ते । ततो-
-
 
इत्यादिना-

 
यावद्भिरर्थै: संबंधः प्राक्शब्दस्यावधारितः ।

तावत् स्वल्पनिराशंसः श्रुतः सन् कुरुते मतिम् ॥
 

 
इत्यादि, पूर्वपक्षे निक्षिप्य-
1
 
[ ४१
 
-
 
यद्यप्यर्थेषु सर्व्वेषु प्राक्शब्द: कुरुते मतिम् ।

तथापि तद्विवक्षार्थं विशे[17 a]षणमपेक्षते ॥

तच्चैतद्वदनेकार्थं मुख्योऽर्थः कोऽवतिष्ठताम् ।

यस्तत्र प्राकरणिकः पौर्वापर्यगतिः कुतः ॥
 

 
इत्यादिना--
 
तस्मादनेकार्थत्वेऽपि विशेषणविशेष्ययोः ।

अर्थान्तरप्रतीत्यर्थं वाच्यमेव निबन्धनम् ॥

 
इति उपसंहारार्थ:थः । अत्र श्लेषालंकारः, त्र च नञ्समासाऽसमर्थत्वदोषयोः परि-

जिहीर्षया चिरकालगलितपूर्वपरिपाठोपरि जामातृशोधनं विमुच्य बाणकृतमेव

पाठमादृत्य 'प्रास्याऽश्वान् शष्पलोभादिव हरितहरेर्न प्रसोढानलोष्मा', इत्ययमेव

पाठो भणितुतुं न्याय्य इति शिवा [शिवम्] ॥८॥
 

 
सं० व्या० - -८. सा देवी वो युष्माकं मुदे हर्षाय प्रस्तु भवतु, यस्याः पादं

आप्त्वोवा ह्रदमिव प्राप्य महिषः स्वस्थोऽभूत्, किमुक्तं भवति यस्य ऊष्मणोपचितस्य

कृष्णपङ्कजलप्रत्युपगमेऽपि न स्वस्थता जाता, स ह्रहृदवच्चरणं प्राप्याथ स्वस्थो

भूतः, वस्त्वर्थपक्षे छलपक्षे स्वस्थो निरातुरः, किल महिषादेः ह्रदे: हृदप्राप्त्यां ऊष्मोपगते

सति स्वस्थतेति, यः कीदृशो महिषः हरितो हरयो यस्य शष्पलोभादिव हरितबाल-

तृणगाद्धर्यादिव रवेर्ग्रस्ताश्वः कवलीकृततुरग: महिषः किल ग्रसन्बुद्ध्या शष्पेषु

लुभ्यतीति परमार्थ: न तु शष्पलोभादिति । पुनरपि किंभूतो यः अप्रसोढानलोष्मा

अप्रसोढः अनलस्य ऊष्मा ऊष्मत्त्वं येन सः तथोक्तः देवानां हि पक्षतया अग्रे ऊष्माणं

न सोढवानिति वस्त्वर्थः, कविभावस्तु अश्वानां ग्रसनेन भानुः स न विद्यते पूर्व-

मेवोपतप्तः स्थितः ततोग्नलस्योष्माणं न सोढवान्, अत एव शब्दच्छलेनैवलंन<flag>व</flag>विःवि: कृष्णं

पङ्
कं यथेच्छन् वरुणमुपागतः इत्युक्तवान्, स्थाणीणौ शङ्करे छलपक्षेन स्थाणी खुणौ खुंटके
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy