This page has been fully proofread once and needs a second look.

मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ३३
 
व्यासंगात् पादतले लग्नं प्रणुतरं दर्भाग्रमात्रं न गणयति तथेति । अथवाऽयं विग्रहः

दर्भाग्रसूच्याः लघुः सुसूक्ष्मो भागः स इव न गणितः, अत्र गर्भशब्देन पादतलमध्यम् -
--
 
प्रसादादथवौचित्याद् देशकालविभागतः

शब्दैरर्थाःथा: प्रतीयन्ते न शब्दादेव केवलात् ।
 
पद्याङ्क ७-८ व्याख्या ]
 
ww
 

 
इति न्यायमाश्रित्य व्याख्यातम् । पुनः किम्भूतः, पार्ष्णिनिर्यातसारः, निःशेषं

यातो निर्यातः, निर्यातः सारो यस्मादसौ निर्यातसारः, पार्ष्णचायाशब निर्यातसार: पार्ष्णि-

निर्यातसार:रः । अत्र केचित् पार्ष्णिनिष्ठचूठ्यूतसारमिति पाठान्तरेण व्याकुर्व्वन्ति,

एतदुक्तं भवति - --लाघवात् चरणव्यावर्तनेन क्रमेणंणैवं कृतः- -पूर्व्व मंगुष्ठाग्रेण

निरस्तः, तदनु तन्नखाग्रेण, ततः पादस्य मध्ये इति पादतलमध्यं आनीतः, पश्चात्
पार्ष्

पार्ष्ण्
या पिष्ट: । एवं च पार्ष्णिग्रहणे पश्चात्कर्त्तव्ये वृत्तानुरोवाधात् मध्येऽभाणि ।

अत्र च उपसर्प्पन्नित्यत्रोपशब्दो न समीपार्थे उक्तसमीपशब्दस्थाने हसंत्या इति

पाठं पठन्ति । तदभिप्राय:, अंगुष्ठाग्र नखशिखरे अतिक्रम्य शिक्षालाघवात् पाद-

तलं प्राप्तं दृष्ट्वा ईषद्धासं विधाय पार्ष्ण्या पीडित इत्यर्थः ॥७॥
 

 
सं० व्या०--७. निष्ठ्यूत इति ॥ सा शिवा शिवपत्नी वो युष्माकं शान्त्यै

शान्तये अस्तु भवतु, दैत्यानां अधीशो दैत्याधीश: महिष:षः समीपमुत्सर्पन् यया

शिवया पादस्य व्याहतत्त्वात् क्रमेणैवं कृतः, किंभूत इत्याह, पूर्वं तावत्

अङ्गुष्ठकोट्या निष्ठच ठ्यूतः अङ्गुष्ठाग्रेण निरस्तः तदनु नखशिखरहतः तस्यैव तस्या

यो नखस्तस्य शिखरेण विभागेन हतस्ताडितः, तदनन्तरं च गर्भे पादमध्ये सूच्या

अग्रं अग्र
सूची तस्यायां लघुः स्तोक:कःग्रसूचोलघुः दर्भाग्रसूचीलघुः दर्भाग्रसूचीलघुः स इव न

गणितः न मतः, अथो पार्ष्णिनिष्णातसार: पाष्णूंचार्ष्ण्या पादपश्चिमभागेन निष्णातो

नितरां स्नातो मग्नः बलं यस्य स तथोक्तः निस्नाति इत्यनेन स्नात इति षत्वं,

गर्भे दर्भाग्रसूचीत्यादि पश्चात् पार्ष्णिनिष्णातसार इति पदे प्रयोक्तव्ये छन्दो-

वशात् पूर्वमेव प्रयुक्तमिति प्रष्टव्यं, इदानीं मामकीनोऽनेन पादोऽतिक्रान्त

इति भावेन हसन्त्या प्रहसितवदनया पादपातेन समग्रस्यैव पादस्य पातेन नाभौ

वक्त्रं प्रविष्टाकृतिविकृतियंर्यस्य वक्त्रस्य तथाविधं कृत्वा पश्चाद्व्यापादित

इत्यर्थः ॥७
 

 
इदानीं महिषस्य सर्व्वजेतृत्वं तज्जयेन देव्याः सर्व्वोत्कृष्टत्वं च वर्णयन्नाह-
-
 
ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा
 

स्थाणौ कण्डू'डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्त्ती ।

कृष्णं पङ्क॰कं यथेच्छन् वरुणमुपगतो मज्जनायैव यस्याः
 

स्वस्थोऽभूत्पादमाप्त्वा हृह्रदमिव महिषः साऽस्तु देवी मुद्दे वः[^१] ॥८॥
 

 
----------------
[^
] का० - --दुर्गा श्रिये वः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy