This page has been fully proofread once and needs a second look.

२८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ४-५ व्याख्या
 
विशिष्टा रक्तधाराः, देवी त्रिशूलाहतमहिषजुषो देव्यास्त्रिशूलं देवीत्रिशूलं तेनाहतः

स चासौ महिषश्च तं जुषन्ते सेवन्ते इति देवोवीत्रिशूलाहतमहिषजुष: देवी त्रिशूल-

कृतछिद्रवाहिन्यो महिषस्य लग्नास्तिस्रो रक्तधारा रुधिरधारा इत्यर्थः, किकिं क्रिय

माणास्ताःता:, देवी (वैःवै:) इत्यूह्यमानाः वितर्क्यमानाः कथमिति तदुच्यते याम्यास्तुल्य-

मित्यादि, यमस्य मृत्योः कि (यन्ति ? ) तिस्रो जिह्वाः निःसृताः निर्गताः अर्थान्मुख-

कुहरादिति, नु इति वितकें कि कर्के किं कर्तुं ग्रसितु ग्रसितमतुलंलैस्त्रिलोकोंकीं त्रैलोक्यं अतिरसात्

अतिरागात् तुल्यमेककालं मृत्योः जिह्वात्रयं सम्भवत्येव देवानां कामरूपत्वादिति
प्र

दोषः, किंकि वा अथवा पदव्यस्तित्स्रस्त्रयो मार्गाः, किंभूता: पदव्यः, विष्णुपद्या:
याः
विष्णुपदं आशुदृश्यमिति त्रिगृह्यपदमस्मिन् दृश्यमिति तद्विष्णोर्यत्, पुनरपि कि-
किं-
विशिष्टाःटा: पदव्यःय : अरुणिता: अरुणीकृताः, काभि:भिः कृष्णाङ्घ्रिपद्मद्युतिभिःभि: हेतु-

भूताभिः, स्मरारे: कामशत्रोः शङ्करस्योत अथवा तिस्रः संध्या: प्राप्ताः स्वयमेव

नुतिभि: सुभि: भिः(स्तुतिभिः) इत्यर्थः ॥४॥
 

 
पूर्वस्मिन् पद्ये त्रिशूलेन महिषहननमनुचितमभिमन्यमानः पादस्यैव तद्धनन-

सामर्थ्यं दर्शयन्नाह -
 
--
 
दत्तं दर्प्पात्प्रहारे सपदि पदभरोत्पिष्टदेहाऽवशिष्टां
 

श्लिष्टां शृंगस्य कोटिं महिषासुररिपोर्नूपुरग्र॰रंथिसीम्नि ।

मुष्याद्वः कल्मषाणि'[^१] व्यतिकरविरतावाददानः कुमारो
 

मातुः प्रभ्रष्टलीलाकुवलयकलिका कर्णपूरादरेण ॥
 

 
कुं. वृ.--कुमारः कार्तिकेयो वो युष्माकं कल्मषाणि पापानि मुष्यात् अपहरतु,

नाशं नयतु । अत्र कुमारः कल्मषाणि मुष्यादित्यनेन कुमारस्य महिषशृंगको टिग्रहण-

व्याजेन देवीकर्णपूरकुवलयकलिकादानकर्तृत्त्वाभ्युपगमे भगवत्या तावता कालेन

महिषो व्यापादितः यावता सविधे स्थितेनापि कुमारेण तावान् व्यतिकर एव न

ज्ञातः । क्षणादेव ध्वस्त इति परमेश्वर्याः सकलसमररसिकवीर शौर्यशौण्डीर्याति -
[^२]-
शायिप्रयासराहित्यं भक्तानां पापं मुष्यादिति व्यज्यते, इति कविप्रौढोक्तिमात्र-

निष्पन्नशरीरः, किम्भूतः कुमारः, महिषस्य शृंगकोटिटिं शृंगाग्रभागं श्रददान:

गृह्णन्, केन मातुः पार्व्वत्याः प्रभ्रष्टलीलाकुवलय कलिका कर्णपूरभ्रमेण, कुवलयस्य

कलिका कुवलयकलिका, लीलायै कुवलयकलिका लीलाकुवलयकलिका सा चासौ कर्ण.
 
-
 
-------------------
[^
.] ज० का० किल्बिषापाणि ।
 

[^
. गु] शुण्डा गर्योवो अस्ति ग्रस्य ईरन्, स्वार्थे प्रणअण् गर्वान्विते (त्रिकाण्डशेषे धनञ्जये च)
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy