This page has not been fully proofread.

२८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ४-५ व्याख्या
 
विशिष्टा रक्तधाराः, देवीत्रिशूलाहतमहिषजुषो देव्यास्त्रिशूलं देवीत्रिशूलं तेनाहतः
स चासौ महिषश्च तं जुषन्ते सेवन्ते इति देवोत्रिशूलाहतमहिषजुष: देवी त्रिशूल-
कृतछिद्रवाहिन्यो महिषस्य लग्नास्तिस्रो रक्तधारा रुधिरधारा इत्यर्थः, कि क्रिय
माणास्ताः, देवी (वैः) इत्यूह्यमानाः वितर्क्यमानाः कथमिति तदुच्यते याम्यास्तुल्य-
मित्यादि, यमस्य मृत्योः कि (यन्ति ? ) तिस्रो जिह्वाः निःसृताः निर्गताः अर्थान्मुख-
कुहरादिति, नु इति वितकें कि कतु ग्रसितमतुलंस्त्रिलोकों त्रैलोक्यं अतिरसात्
अतिरागात् तुल्यमेककालं मृत्योः जिह्वात्रयं सम्भवत्येव देवानां कामरूपत्वादिति
प्रदोषः, किं वा अथवा पदव्यस्तित्रस्त्रयो मार्गाः, किंभूता: पदव्यः, विष्णुपद्या:
विष्णुपदं आशुदृश्यमिति त्रिगृह्यपदमस्मिन् दृश्यमिति तद्विष्णोर्यत्, पुनरपि कि-
विशिष्टाः पदव्यः अरुणिता: अरुणीकृताः, काभि: कृष्णाङ्घ्रिपद्मद्युतिभिः हेतु-
भूताभिः, स्मरारे: कामशत्रोः शङ्करस्योत अथवा तिस्रः संध्या: प्राप्ताः स्वयमेव
नुतिभि: सुभि: (स्तुतिभिः) इत्यर्थः ॥४॥
 
पूर्वस्मिन् पद्ये त्रिशूलेन महिषहननमनुचितमभिमन्यमानः पादस्यैव तद्धनन-
सामर्थ्यं दर्शयन्नाह -
 
दत्त दर्पात्प्रहारे सपदि पदभरोत्पिष्टदेहाऽवशिष्टां
 
श्लिष्टां शृंगस्य कोटिं महिषसुररिपोनूपुरग्र॰थिसीम्नि ।
मुष्याद्वः कल्मषाणि' व्यतिकरविरतावाददानः कुमारो
 
मातुः प्रभ्रष्टलीलाकुवलयकलिका कर्णपूरादरेण ॥५॥
 
कुं. वृ. – कुमारः कार्तिकेयो वो युष्माकं कल्मषाणि पापानि मुष्यात् अपहरतु,
नाशं नयतु । अत्र कुमारः कल्मषाणि मुष्यादित्यनेन कुमारस्य महिषशृंगको टिग्रहण-
व्याजेन देवीकर्णपूरकुवलयकलिकादानकर्तृत्त्वाभ्युपगमे भगवत्या तावता कालेन
महिषो व्यापादितः यावता सविधे स्थितेनापि कुमारेण तावान् व्यतिकर एव न
ज्ञातः । क्षणादेव ध्वस्त इति परमेश्वर्याः सकलसमररसिकवीर शौर्यशौण्डीर्याति -
शायिप्रयासराहित्यं भक्तानां पापं मुष्यादिति व्यज्यते इति कविप्रौढोक्तिमात्र-
निष्पन्नशरीरः, किम्भूतः कुमारः, महिषस्य शृंगकोटि शृंगाग्रभागं श्रददान:
गृह्णन्, केन मातुः पार्व्वत्याः प्रभ्रष्टलीलाकुवलय कलिका कर्णपूरभ्रमेण, कुवलयस्य
कलिका कुवलयकलिका, लीलायै कुवलयकलिका लीलाकुवलयकलिका सा चासौ कर्ण.
 
१. ज० का० किल्बिषाणि ।
 
२. गुण्डा गर्यो अस्ति ग्रस्य ईरन्, स्वार्थे प्रण गर्वान्विते (त्रिकाण्डशेषे धनञ्जये च)
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy