This page has been fully proofread once and needs a second look.

२२ ]
 
[ पद्याङ्क ४ व्याख्या
 
जाता न तता, किंभूतया <error>जाह्वव्या</error><fix>जाह्नव्या</fix> अनुनयपरहरक्षिप्तया, अनुनयनं अनुनयः प्रसादनं

तस्मिन् परः स चासौ हरश्च तेन निक्षिप्तया, इदमुक्तं भवति पादयोः पतनेन

शिरश्चुम्बितया, किं कुर्व्वत्या क्षालयन्त्या प्रक्षालयन्त्येति नूनं नूपुरेण ग्लपित-

शशिरुचा, ग्लपिता शशिन: रुक् चन्द्रकान्तिरधिकप्रबलेन येन स ग्लपितशशिरुक्,

नूपुरेण नूनं निश्चितं नो जाता या शोभते ज्योत्स्नया वा नखानां चन्द्रिकया वा

शोभा न जाता तां ग्रादधाना इति सम्बन्धः, ग्लपितशशिरुचेति विशेषणं जाह्नव्या

ज्योत्स्नया च योजनीयमिति ॥३॥
 
महाकविबाण-विरचितं चण्डीशतकम्
 
wwwwww
 
T
 

 
मृत्योस्तुल्यं'[^१] त्रिलोकीं ग्रसितुमतिरसा[न्]निःनि:सृताः किं नु जिह्वाः

किं वा कृष्णांह्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः

प्राप्ताः सन्ध्याः स्मरारेःरे: स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना

देवैर्देवीत्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥४॥
 
-
 

 
कुं०वृ०--जयन्ति सर्वोत्कर्षेण वर्तन्ते, कास्ताः, रक्तवाधारा: रक्तस्य धारा

रक्तधाराः, ऊर्ध्वं निःसृताः, "धारा कारा रुधिरस्य प्रवाहा" इत्यर्थ:थः । गुरोर्द्रव्यस्य

अधोगामित्वमतिक्रम्य ऊर्ध्वगमनात् जगदानन्दहेतुत्वाच्च लोकोत्तरस्वरूपा जयन्ती
-
त्युक्तम् । कतिसंख्याकाः, तिस्रः इति । किम्भूताः, देवीत्रिशूलाह्तमहिषजुषः, देव्या:

त्रिशूलं देवी त्रिशूलं तेनाहतो देवीत्रिशूलाहतः, स चासौ महिषश्च देवीत्रिशूलाहत-

महिषः तं जुषन्तीति तास्तथा । किंभूताः, देवैरित्यूह्यमानाः, उत्प्रेक्षमाणाः । इतीति

किम्, 'नु' वितर्के, एता मृत्योः तिस्रो जिह्वाःवा: । किंभूताः, अतिरसात् अतीवग्र-

सनाभिलाषात् तुल्यमेककालं त्रिलोकींको ग्रसितुं निर्गता:ताः निःसृता: । त्रयाणां

लोकानां समाहारस्त्रिलोकी ताम् । ननु मृत्योरेकजिह्वत्वात् तिस्रो जिह्वा इति

कथं, उच्यते--पूर्ववच्छेषवत् सामान्यतो दृष्टं चेत्यनुमानस्य त्रैविध्यात्, वृष्टे-
में

र्मे
घोन्नतिवत् । क्वचित्कार्यानुरूपं कारणमनुमीयते, यावत्कार्यमारब्धं तावतैव

कारणेन भवितव्यम् । प्रतस्त्रिलोकीं ग्रसितुतुं देवानां कामरूपत्वात् जिह्वात्रय-

कारणमौचितीमावहति । पुनः का इव, विष्णुपद्या: गंगायास्तिस्रः पदव्यः मार्गाः
कि

किं
वा इवार्थे । ननु विष्णुपद्या शुभ्रया कथमुपमीयन्ते रक्तधारा: ? श्रतो हेतुगर्भं

विशेषणमाह - --'कृष्णांहिह्रिपद्मद्युतिभिररुणिताः, अंहीह्री पद्मे इव अंतिह्रिपद्मे तयो-
घुं

र्द्यु
तयस्ताभिः अरुणिता:ताः अरुणीकृताः । तत्करोतीति णिच् । अथ मंहीअंह्री एव पद्
मे
इति रूपकालङ्कारो वा । पुनः का इव, उत इति वितर्के, स्मरारेर्नुतिभिः स्वयं
 

 
------------------
[‍^
] तुर्यं, इति प्रती ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
"
 
तौ ।